________________
~
~
~
~
२८४, श्रीवर्धमानसरिविरचितं [स.३.३३४-३४५
पुत्रजन्मोक्तिसारस्य परीवारस्य पार्थिवः । दद्दानं महामानं ययौ सूतिगृहं प्रति ॥ ३३४ ॥ अपश्यच्छविविच्छायरत्नदीपं महीपतिः । सूनोर्मुखं तुषारांशुमिव निःसारतारकम् ॥ ३३५ ॥ आलप्य कोमलैः प्रेमपेशलैर्वचनैः प्रियाम् । अकारयत्पुरं भूपः पुत्रजन्मोत्सवाद्भुतम् ॥ ३३६ ॥ काश्मीरजरजापूरहारिवारिघटाछटाः। रेजुः शिशावति स्वामिन्यनुरागा इवावनेः ॥ ३३७ ॥ प्रत्योकः कौमे पड़े रेने स्वस्तिकमौक्तिकैः । उप्तैः प्रभुप्रभावेग पुण्यबी नबनैरिव ॥ ३३८ ॥ प्रभुचन्द्रोदये पुष्पप्रकरैः परितः पुरि । उद्भान्तानन्दपाथोधिबुद्रुरिव दिद्युते ॥ ३३९ ॥ पौगङ्गगेषु विश्वशसेवावसरलब्धये । कल्याणकलशैः सहीपरिव स्थितम् ॥ ३४० ॥ प्रभुजन्मोत्सवे लोलभुषो वन्दनदामभिः । पताकाहन्तलीलामिन तुर्विपणित्रियः ॥ ३४१ ॥ दूरतो ऽप्यतिनैर्मल्यादन्तःकर्तुमिव प्रभुम् । उचैस्तोरणचूलासु व्यलासि मणिदर्पणैः ॥ ३४२ ।। उदाररत्नालंकारयुतिनालजलप्लवाः । व्यालोलकरकडोलाश्वश्वत्कुचरथाङ्गकाः ॥ ३४३ ॥ मञ्जुसिञ्जानमञ्जीरकलहंसकलस्वराः। स्मेरानननवाम्भोनस्कीतनीतालिनिःस्वनाः ।। ३४४ ॥ हग्भिः प्रतिकुलमाभिः पीयमानाः पुरीजनैः । प्रभुजन्मप्रमोदश्रीविलासरसहेतवः ॥ ३४५॥