________________
२८०
श्रीवर्धमानसूरिविरचितं [स.३.२८८-२९८]
गीयमानेषु गीतषु तारनादेन किन्नरैः । तन्यमानेषु नृत्येषु यथातालं सुरीजनैः ॥ २८८ ॥ पठ्यमाने जिनाधीशे सुरमङ्गलपाठकैः । सितेषूद्धयमानेषु चामरषु सुरासुरैः ॥ २८९ ॥ जय द्वादशतीर्थेश श्रीमनिर्जितसंमृते ।। इत्यादिस्तुतिवाक्येषु चारणश्रमणेषु च ॥ २९० ।। धूपितार्चितभृङ्गारन्यस्तैः सर्वोषधीयुतैः । नीरैर्युसूणकर्पूरश्रीखण्डागुरुसुन्दरैः ॥ २९१ ॥ स्नात्रं श्रेयःश्रियां पात्रममात्रप्रमदैः प्रभोः । त्रिषष्टया विदधे शऊरच्युतेन्द्रपुरःसरैः ॥ २९२ ॥
॥षद्भिः कुलकम् ।। माजित गन्धकाषाय्या कर्पूरागुरुधूपितम् । व्यलिम्पन्पात्रिकान्यस्तैः प्रभु गोशीर्षचन्दनैः ॥ २९३ ॥ भविष्यत्यधुना भर्तुरङ्गसंग इति स्मितैः । भृङ्गगीतिपरैर्देवाः प्रभुं पुष्पैरपूजयन् ॥ २९४ ॥ सौधर्मेन्द्र इवाधाय पञ्चमूर्तीस्ततः कृती । उत्सङ्गे ऽसौ दधौ मूर्त्या प्रभुमीशान एकया ॥ २९५ ॥ पाण्डुरौ चामरौ द्वाभ्यामुज्ज्वलं छत्रमेकया । व्योमकूलङ्कषं शूलं दूरोल्लालितमेकया ॥ २९६ ॥
॥ युग्मम् ।। मूर्तान्धर्मानिवोन्मीलदर्ककान्तिमणीमयान् । चतुःसंख्यानसौ दिक्षु वृषांश्चतसृषु व्यधात् ॥ २९७ ॥ तच्छृङ्गाग्रोच्छलत्तारक्षीरधाराभिरष्टभिः । सौधर्माधिपतिश्चक्रे स्नात्रं विश्वत्रयीपतैः ॥ २९८ ॥