________________
[स. ३.२५४ - २६४] वासुपून्यचरितम्
२४
Ge
सौधर्मेन्द्र इवाभ्यागान्मेरु विश्वविभूषितम् ।। २५४ ।। असुरेन्द्रो बलिर्नामें बलिचञ्चापुरीपतिः । महौघस्वरघण्टायाः कारयित्वाथ वादनम् ॥ २५५ ।। महाद्रुमाख्यसेनान्याहूतैः पष्टिसहस्रकैः । सामानिकसुरैस्तेभ्यश्चाङ्गरक्षैश्चतुर्गुणैः ।। २५६ । त्रायस्त्रिशादिकैरन्यैरसुरैः परितो घृतः । आगादुत्तमयानेन मेरुशृङ्गे महोत्सवान् ॥ २५७ ॥
॥ त्रिभर्विशेषकम् ॥
फणीन्द्रो धरणो मेघस्वराघण्टाभिताडनात् । सेनान्या भद्रसेनेन बोधितैर्जनिमर्हतः ।। २५८ ।। सामानि कोरगैः षड्भिः सहस्रैः परमर्द्धिकः । चतुर्विंशत्यङ्गरक्षसहस्रैर्भूरिभक्तिभिः ।। २५९ ।। षद्भिरुत्तमदेवीभिरन्येनागकुलैर्टतः ।
सार्धद्वियोजनशतमध्वजमण्डलम् ॥ २६० ॥ सहस्रपञ्चविंशत्या योजनैजीतविस्तृति ।
विमानरत्नमारुद्य मेरुमूर्ध्नि समागमत् ।। २६१ ।
॥ चतुर्भिः कलापकम् ॥
भूतानन्दाभिवो मेवस्वराण्यभिवादनात् । सेनाधीन दक्षेणाहूतैः सामानिकादिभिः ।। २६२ ।। नागला फैर्टतो नागनाथों निर्भरभक्तिभाक् । आगादिव्यविमानस्थः सनाथं स्वामिना नगम् ॥ २६३ ॥ ॥ युग्मम् ॥
हरिस्तथा हरिसही विद्युत्कुमारि॑वासूव । वेणुदारी वेणुदेवः सुपर्णानां पुरन्दरी ॥ २६४ ॥