SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [स. ३.२५४ - २६४] वासुपून्यचरितम् २४ Ge सौधर्मेन्द्र इवाभ्यागान्मेरु विश्वविभूषितम् ।। २५४ ।। असुरेन्द्रो बलिर्नामें बलिचञ्चापुरीपतिः । महौघस्वरघण्टायाः कारयित्वाथ वादनम् ॥ २५५ ।। महाद्रुमाख्यसेनान्याहूतैः पष्टिसहस्रकैः । सामानिकसुरैस्तेभ्यश्चाङ्गरक्षैश्चतुर्गुणैः ।। २५६ । त्रायस्त्रिशादिकैरन्यैरसुरैः परितो घृतः । आगादुत्तमयानेन मेरुशृङ्गे महोत्सवान् ॥ २५७ ॥ ॥ त्रिभर्विशेषकम् ॥ फणीन्द्रो धरणो मेघस्वराघण्टाभिताडनात् । सेनान्या भद्रसेनेन बोधितैर्जनिमर्हतः ।। २५८ ।। सामानि कोरगैः षड्भिः सहस्रैः परमर्द्धिकः । चतुर्विंशत्यङ्गरक्षसहस्रैर्भूरिभक्तिभिः ।। २५९ ।। षद्भिरुत्तमदेवीभिरन्येनागकुलैर्टतः । सार्धद्वियोजनशतमध्वजमण्डलम् ॥ २६० ॥ सहस्रपञ्चविंशत्या योजनैजीतविस्तृति । विमानरत्नमारुद्य मेरुमूर्ध्नि समागमत् ।। २६१ । ॥ चतुर्भिः कलापकम् ॥ भूतानन्दाभिवो मेवस्वराण्यभिवादनात् । सेनाधीन दक्षेणाहूतैः सामानिकादिभिः ।। २६२ ।। नागला फैर्टतो नागनाथों निर्भरभक्तिभाक् । आगादिव्यविमानस्थः सनाथं स्वामिना नगम् ॥ २६३ ॥ ॥ युग्मम् ॥ हरिस्तथा हरिसही विद्युत्कुमारि॑वासूव । वेणुदारी वेणुदेवः सुपर्णानां पुरन्दरी ॥ २६४ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy