________________
स.३.२३३-२४२] वासुपूज्यचरितम् .
२७५ अपूर्वसंमदः पूर्वदिक्पतिः पूर्वदिग्मुखः। स्नानसिंहासनं भेजे शकः क्रोडीकृतप्रभुः ॥ २३३ ॥
॥ युग्मम् ॥ इहान्तरे महाघोषाघण्टाघोषावबोधिनाम् । वृतो विमानिनां लक्षैरष्टाविंशतिसंमितैः ॥ २३४ ॥ ईशानाविपतिः शूलशाली वृषभवाहनः । कृते पुष्पकदेवेन विमाने पुष्पके स्थितः ॥ २३५ ।।
॥ युग्मम् ॥ ईशानक त्यादुत्तीर्य तिर्यग्दक्षिणवर्त्मना। एत्य नन्दीश्वरं विश्वैश.न्यां रति करे गिरौ ॥ २३६ ॥ क्रमाद्विमानं संक्षिप्य सौधर्माधिपतियथा ।। काश्चनाचलचूलायां भक्त्या जिनमाययौ ॥ २३७ ॥
॥ युग्मम् ॥ आगाबादशभिलतो वैमानिकैः मुरैः।। सनत्कुमारः सुमनोविमानस्थः प्रभोः पुरः ॥ २३८ ।। माहेन्द्रो ऽष्टविमानेशलयुको महर्द्धिभिः । श्रीवत्लाख्यविमानेन प्रभोरभ्यर्गमागमत् ॥ २३९ ॥ वैमानिकैश्चतुर्लक्षैः सुरैर्ब्रह्मपतिर्दृतः ।। नन्यावतीवमानस्थः समागाजिनसन्निधौ ॥ २४० ॥ पञ्चाशता विमानेशसहस्त्रैः परिवारिताः।। लान्तकेन्द्रः कामगधविमानस्थस्तथा ययौ ॥ २४१ ॥ आगादैमानिकामयंचत्वारिंशत्सहस्रयुक् । शुक्रशक्रः प्रीतिगमविमानेन जिनान्तिकम् ॥ २४२ ॥ मनोरमविमानस्थः सहस्रारमुरेश्वरः।