________________
२७४ श्रीवर्धमानसूरिविरचितं [स.३.२२१-२३२]
विकृत्याद्भुतरूपौद्ध स्वर्भूपः सपरिच्छदः । ताद्विमानं समारोहद्रोहन्माङ्गलिकवनिः ॥२२१॥ युग्मम् ।। पुरुहूतः पुरोभूतदर्पणाद्यष्टमङ्गलः । महासिंहासनासीनस्तद्विमानमदीदिपत् ॥ २२२ ॥ तिर्यग्मार्गेण सौधर्मादुत्तरेण तदुत्तरत् । द्वीपं नन्दीश्वरं प्रापासंख्यद्वीपाब्धिलङ्घन्नात् ॥ २२३ ॥ तत्राग्नेय्यां दिशि प्राप्य गिरि रतिकरं हरिः । संचिक्षेप विमानं तन्मानं साधुजनो यथा ॥ २२४ ॥ द्वीपानब्धीनतिक्रामन्क्रमतस्तच्च संक्षिपन् । एत्य चम्पेशसौधस्य ददौ तिस्रः प्रदक्षिणाः ॥ २२५ ॥ मुक्त्वा विमानमैशान्यां दिशि सूतिगृहं ततः । स त्रिः प्रदक्षिणीकृत्यानमन्मातृयुतं जिनम् ॥ २२६ ॥ जन्मोत्सवं भवत्सूनोर्वर्य कर्तुमिहागताः । न्यवेदयदिदं देव्यै शङ्काशङ्कहते हरिः॥ २२७ ।। दत्त्वासौ.स्वाविनी देव्या मुक्त्तात्र प्रतिमां प्रभोः । हृद्यमान्तीं मुदं धर्तुमिवाधाद्रूपपञ्चकम् ॥ २२८ ॥ गोशीर्षद्रव्यसौरभ्यभासुरे ऽसौ सुरेश्वरः । तीर्थकरं करद्वन्द्वे मूल्धारयदेकया ॥ २२९ ॥ छत्रं मूत्र्यैकया द्वाभ्यां चामरे चामरेश्वरः । एकया तु पुरः क्षिप्रप्रतीष्टं कुलिशं दधौ ॥ २३० ॥ नानारूपधरैर्नानाकुतूहलमनोहरैः। जगामाथ मरुन्नाथः सुरशैलं सुरैर्वृतः ॥ २३१ ॥ तचूला दक्षिणेनायं वने पाण्डकनामनि । अतिपाण्डुकम्बलायां शिलायाममलद्युतौ ॥ २३२ ॥