________________
[स.३.१८६-१९६] वासुपूज्यचरितम्
२७१ व्यकभक्तिविधौ दक्षा रक्षापोट्टलिका व्यधुः ॥ १८६ ॥
॥ युग्मम् ॥ पर्वतायुभवेत्युक्त्वा कर्णाभ्यणे प्रभोः स्थिताः ।। आस्फालयांबभूवुस्ता हस्ताभ्यां ग्रावगोलकौ ॥ १८७ ॥ सूतिधान्नि लिनेन्द्रं च जिनेन्द्रजननी च ताः । आनीयाधाय शय्यायां गायन्त्यः परितः स्थिताः॥१८८॥ समं ग्रुषु तदा नित्यघण्टानामजनि ध्वनिः । विश्वप्रबोधनाम्यै कनान्दीतूर्यरवोपमः॥ १८९ ॥ आसनान्यचलनदिनिबिडानि बिडौजसाम् । व्याख्यान्तीव शिर कम्पनिनजन्माद्भुतां भुवम् ॥१९॥ अथैवं दर्शयत्योजः को मयीति क्रुधोत्कटम् । आत्तवत्रं सुधर्मेशं नत्वा सेनापतिर्जगौ ॥ १९१ ॥ वत्रं विश्राम्यतु स्वामिन्वद कं हन्मि ते द्विपम् । इत्यस्य वाग्भिरुद्भूतसमाधिरवधीक्षणात् ।। १९२ ॥ परिज्ञाय प्रभोर्जन्म विलीनक्रोधबन्धनः । द्राग्मिथ्यादुःकृतं कृत्वामुश्चत्सिंहासनं हरिः ॥ १९३ ।।
॥ युग्मम् ॥ दत्त्वा पदानि सप्ताष्टौ प्रभुजन्मदिशं प्रति । नत्वा स्तुत्वा जिनं शक्रो ऽलंचके विष्टरं पुनः ॥१९४॥ अथाहूय स सेनान्यं नैगमेषिणमादिशत् । जिनजन्मोत्सवं कर्तुमाकारय मुरानिति ॥ १९५ ॥ योजनप्रमितां घण्टा सुघोषेत्यभिधानतः । अवाददयं प्रोच्चैरास्त्रीन्विपुलस्वरम् ॥ १९६ ॥ एतद्ध्वानादथैकोनद्वात्रिंशलक्षसंख्यया ।