________________
श्रीवर्धमानमूरिविरचितं [स.३.१७४-१८
पश्चिमायां दिशि प्रीता गीतामृतमुचः स्थिताः॥१७॥ उदीच्यरुचकादष्ट विष्टरस्य प्रकम्पतः । दिकुमार्यः समाजग्मुश्वश्चचामरचारवः ॥ १७५ ॥ अलम्बुसा सुकेशी च पुण्डरीका च वारुणी । हासा सर्वसभा चैव श्रीहरित्यभिधानतः ॥ १७६ ॥ नत्वा मात्रा समं मात्राधिकभक्तिभराः प्रभुम् । तास्तधुरुत्तराशायामुतरोदारगीतयः ॥ १७७॥ ईयुश्चतस्रो दिक्कन्या विदिग्भ्यः पीठकम्पतः । सुतारा नित्रकनका चित्रा सौत्रामणी तथा ॥ १७८ ॥ दीपदीपकरा नत्वा स्वाभिनं स्वामिनीमपि । गीतामृतभृतस्तस्पुरैशान्य दिपिदिक्षु ताः ॥ १७९ ॥ दिकन्या मध्यरुचकाञ्चतत्रः पीठ कम्पतः । रूपा रूपासिका चेयुः मुरूपा रूपवत्यपि ॥ १८० ।। नालं बालस्य ताछित्त्वा चतुरङ्गलवर्जितम् । रत्नयुक्तं निखन्योया॑मत्र दूर्वामरोषयन् ॥ १८१ ।। त्रीन्मूलसौधतः पूर्वदक्षिणोत्तरदिक्षु ताः। रम्भागृहाश्चतुःशालसिंहासनजुषो व्यधुः ॥ १८२ ॥ ता दक्षिणचतुःशालपीठे देव्या जिनस्य च । अभ्यङ्गोद्वर्तनैर्दिव्यैस्तैले द्वननकैयधुः ॥ १८३ ॥ उभौ संस्नप्य संमार्य प्राक्चतुःशालविष्टरे । ता दिव्यचन्दनैलिप्वाभूषयंश्चलभूषणैः ॥ १८४ ॥ "एत्योत्तरचतुःशाल मथितारणिवहिना । हृतैः क्षुद्राहिमाद्रेस्ता द्रुतोशीर्षचन्दनैः ॥ १८५ ॥ तयोः शान्तिकमाधाय भद्रपीठप्रतिष्ठयोः। ..