SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २५८ --- श्रीवर्षमानसूरिविरचितं सि.३.३५-१५] शोभाभिभूतजम्माविमाने वासवेश्मनि । दुकूलास्तीर्णसत्तूलातुल्यपल्यडूसंश्रया ॥ ३५ ॥ सर्वसौख्यमयस्वल्पनिद्रामुद्रितलोचना ।। अतिव्यक्ताञ्जयादेवी स्वमानेतानवैक्षत ॥ ३६॥ पश्चभि कुलकम् ।। मत्स्वामिसेव्यस्त्वत्स्नुस्य देवि भविष्यति । इतीवाख्यासुमायातं सैरावतमवलोकत ।। ३७ ॥ समाभारवहो मद्वद्भावी ते देवि नन्दनः । इतीवाग्रे स्थितं साक्षादद्राक्षाद्वषभं जया ॥ ३८॥ त्वत्सूनुदे॒षमत्तेभं हन्तायं मददित्यथ । विज्ञापकमिवैशिष्ट मुमुखी नखरायुधम् ॥ ३९ ।। । लत्सूनुमाश्रिताया मे देवि चापलदूषणम् । यास्यतीतीव विज्ञस्य प्राप्तां लक्ष्मी ददर्श सा ।। ४० ॥ देवि त्वनन्दनो महद्भावी सत्कीर्तिसौरभः । इति व्याख्यायिनीमग्रे सापश्यत्कुसुमस्रजम् ॥४१॥ त्वत्पुत्रवदनौपम्यं बुधैर्दायिष्यते मम । इत्याख्यातुमिकाभ्येत मियं पूर्णेन्दुमैक्षत ॥ ४२ ॥ . . हन्ता मोहमयीं रात्रिं त्वरयमहं यथा । इति ज्ञापयितुं मन्ये स्थितमैक्षत सा रविम् ॥ ४३ ॥ अमुं वंशे ध्वज देवि स्वं पुत्रं विद्धि मामिवा । इतीव वस्तुमग्रस्यं ध्वजमेषा न्यभालयत् ॥ ४४ ॥ स्थानं ज्ञानादिरताना मदत्ते भविता सुतः । इतीव गदितुं पास निधिकुम्भं ददर्श सा॥ ४५ ॥ मददेष जगतृष्णी छेचा स्वतनुभूरिति । 11 .
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy