________________
[से.१.२२४१-२२५२] वासुपूज्यचरितम्
२५१
तमसेवन्त विनयं विषणादिगुणा इव ॥ २२४१ ।। एवं धात्रीं चरित्रेम पवित्रीकृत्य स बसी । भवाभोगमहारोगभङ्गायानज्ञनाभूत् ।। २२४२ ॥ विज्ञाय केवलज्ञानी वज्रनाभः प्रमुस्ततः । तत्पुण्यैस्तत्तदा स्थानं प्राप पापहले गुरुः ।। २२४३ ॥ तस्यानशनचित्तस्य मुदे गुरुदर्शनम् ।
यथा चन्दन सिक्तस्य मलयानिलसँगमः ।। २२४४ ।। अथ हर्षोल्लसद्रोमहर्षो राजर्षिशेखरः । गुरुपादाब्जयो टेङ्गमङ्गीमङ्गीचकार सः ।। २२४५ ।। असावन में साधुरावाय गुरुसंनिधौ । चक्रे ललाटघटिताञ्जलिरालोचनामिति ।। २२४६ ।। चिरमव्यवहाराख्यराशौ निवसता मया ।
अमम्जम्बुसन्तानं यमं क्षमयामि तत् ॥ २२४७ ॥ व्यवहारापरावी व पृथ्वीका ममृता मया ।
लोह लोटोपलीभूय ये हृताः क्षमयामि ताम् ।। २२४८ ॥ नदीनदीकूपेषु जलरूपेण ये मया ।
जन्तवः संश्रिताः के sपि संहृताः कपयामि तान् ॥ २२४९ ॥ प्रदीपनतडिद्दा दीपप्रभृत्तिमूर्तिना ।
ये मया जघ्निरे तेजस्कायेम क्षमयामि तान् ।। २२५० ।। महावृष्टिहिमग्रीष्मधूलिदुर्गन्धबन्धुना ।
ये मया वायुकायेन व्यथिताः क्षमयामि ताम् ।। २२५१ ।। पीडिता दण्डकोदण्डकाण्डस्यन्दनताभृता ।
ये वनस्पतिनात्मानो मयात्र क्षमयामि ताम् ।। २२५२ ।। अथ कर्मवशादाप्यत्रसतामसवा मया ।