SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [से.१.२२४१-२२५२] वासुपूज्यचरितम् २५१ तमसेवन्त विनयं विषणादिगुणा इव ॥ २२४१ ।। एवं धात्रीं चरित्रेम पवित्रीकृत्य स बसी । भवाभोगमहारोगभङ्गायानज्ञनाभूत् ।। २२४२ ॥ विज्ञाय केवलज्ञानी वज्रनाभः प्रमुस्ततः । तत्पुण्यैस्तत्तदा स्थानं प्राप पापहले गुरुः ।। २२४३ ॥ तस्यानशनचित्तस्य मुदे गुरुदर्शनम् । यथा चन्दन सिक्तस्य मलयानिलसँगमः ।। २२४४ ।। अथ हर्षोल्लसद्रोमहर्षो राजर्षिशेखरः । गुरुपादाब्जयो टेङ्गमङ्गीमङ्गीचकार सः ।। २२४५ ।। असावन में साधुरावाय गुरुसंनिधौ । चक्रे ललाटघटिताञ्जलिरालोचनामिति ।। २२४६ ।। चिरमव्यवहाराख्यराशौ निवसता मया । अमम्जम्बुसन्तानं यमं क्षमयामि तत् ॥ २२४७ ॥ व्यवहारापरावी व पृथ्वीका ममृता मया । लोह लोटोपलीभूय ये हृताः क्षमयामि ताम् ।। २२४८ ॥ नदीनदीकूपेषु जलरूपेण ये मया । जन्तवः संश्रिताः के sपि संहृताः कपयामि तान् ॥ २२४९ ॥ प्रदीपनतडिद्दा दीपप्रभृत्तिमूर्तिना । ये मया जघ्निरे तेजस्कायेम क्षमयामि तान् ।। २२५० ।। महावृष्टिहिमग्रीष्मधूलिदुर्गन्धबन्धुना । ये मया वायुकायेन व्यथिताः क्षमयामि ताम् ।। २२५१ ।। पीडिता दण्डकोदण्डकाण्डस्यन्दनताभृता । ये वनस्पतिनात्मानो मयात्र क्षमयामि ताम् ।। २२५२ ।। अथ कर्मवशादाप्यत्रसतामसवा मया ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy