SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५० www.mirmmmmmmmmmmmmmmm - ~ श्रीवर्धमानसूरिविरचितं [स.२.२९३०-२२४०] आवश्यकेषु लो ऽवश्यं नातिचारपरो ऽजनि ॥२२२९ ।। शीले पुण्यलतामूले मूलोत्तरगुणेष्वपि । अयं दधार धर्मेकरतिनिरतिचारताम् ॥ २२३० ॥ अयं काले क्षणलवप्रमाणे ऽप्यप्रमत्तधीः । ध्यानासेवनसंवेगभावनादीनि नामुचत् ॥ २०३१ ॥ निक्षिप्तमङ्गमूषायां ज्वलितेन लफोमिना । असौ सुवर्णमात्मानमहर्निश्रमशोधयत् ॥ २१३२ ॥ वस्त्रपुस्तकपात्रान्नमुख्यं स मुनिशेखरः ।। आनीयानीय साधुभ्यः शुद्धं श्रद्धाश्रयो ददौ ॥२१३३॥ एष ग्लानेषु बालेषु मुरुषु स्फुरितादरः। नित्यं सर्वजनस्तुत्यं वैयावृत्त्यं व्यवत्त सः ॥ २२३४ ॥ केनापि करणेनोचैरसमाधिगतं मनः । सर्वेषां प्रापयामास समाधिमयमाधिभित् ॥ २२३५ ॥. नित्यं नवनवं ज्ञानं ज्ञानावरणकर्महत् । श्रवणाध्ययनव्याख्यानुग्रहैरयमग्रहीत् ॥ २२३६ ॥ आनन्दमग्नो रोमाश्चस्तोमाश्चिततनुश्चिरम् । श्रुले भक्या ददौ चित्तं लोलमौलिमुहुहुः ॥ २२३७ ॥ धर्मव्याख्यान्यवादीन्द्रप्रत्याख्याकवितादिभिः । गुणैर्जज्ञे स सर्वज्ञशासनस्य प्रभावकः ॥ २२३८ ॥ इत्युपार्जिततीर्थेशनामक समाहितः ।। वतिघ्रातहतो विश्वं बोधयन्त्रिजहार सः ॥ २२३९ ॥ दक्षाः साक्षात्पुरो लक्षास्तस्यामृतकिरं गिरम् ।. पातुमीयुः खगोत्तंसा हंसा इक नदी दिवः ॥ २२४० ।। तपोलब्धिभिराकृष्टाः मुससुरमरोरगाः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy