________________
[स.२:२१९५-२२०६] वासुपूज्यचरितम्
२४७ मम निर्ममनाथ त्वं दीक्षयानुग्रहं कुरु ॥ २१९५ ॥ पुत्रं निवेश्य राज्ये ऽस्मिन्यावदायाम्यहं पुनः । सप्रसादैः प्रभो पादैः स्थेयं तावदिहैव हि ॥ २१९६ ॥ सद्गुरूनिति विज्ञप्य प्रविश्य नगरं नृपः । राज्ये धनोत्तरं नाम पुत्रमस्थापयभिजे ॥२१९७ ॥ मान्विमोच्य काराभ्यो निखिलान्भनालान् । क्रीडामृगांश्च पाशेभ्यः पञ्जरेभ्यः पतत्रिणा ॥२१९८ ॥ बन्धुवर्ग व्यवस्थाप्य कृतस्नानविलेपनः। बन्दिभिर्वर्ण्यमानोऽयं गीयमानगुणो जनैः ॥ २१९९ ॥ तूर्यताररवैर्भरीभाङ्कारैः पूरयममः। चैत्येष्वभ्यर्चयन्देवान्ददानो दानमद्भुतम् ॥ २२०० ॥ भर्तृमार्गानुसारिण्यो धन्या एताः क्षिताविति । श्लाघ्याभिः स्वजनैरन्तःपुरीभिः शोभितो ऽभितः॥२२०१॥ व्रतार्थिभितो भूषैरन्वितो नषभूभुजा। चचालोदारशृङ्गारः सारकुञ्जरवाहनः ॥ २२०२ ॥ अस्मान्मुक्त्वा ह हा स्वामी व्रतायैवं ब्रजेदिति । दुःखार्तेर्वीक्षितः पोरैः क्षमापः पाप वनान्तिकम् ।। २२०३।।
पद्भिः कुलकम् ॥ मुक्त्वा हस्तिपरिस्यन्दं त्यक्त्वा छत्रं सचामरम् ।
अनुयातां क्षरद्वाष्पां क्षमयित्वा प्रजा निजाम् ॥२२०४।। • इंदं ते ऽहं कथं वत्स व्रतकष्टं सहिष्यते । इति जल्पदतुच्छाचमापृच्छयान्तःपुरं पितुः ॥ २२०५॥ अहो सत्त्वमहो सत्त्वमिति साधुगणेः स्तुतः । प्रविश्याधानमाकल्पममुश्चनिर्ममी नृपः ॥ २२०६ ॥
.. त्रिभिर्विशेषकम् ॥