SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीमानविरचितं [स.२.२१३९-२१५० ] देवतातिशयात्तावदभिकुम्भजलं तदा ।। २१३९ ।। अभच्छत्रं निराधारं चारुचामरवीजनम् | पुष्पवृष्टिर्जयासो गगने दुन्दुभिध्वनिः || २१४० ॥ युग्मम् ।। इत्यं महोत्सवैर्गत्वा तैर्धर्मरुचिरम्बुभिः । असिञ्चद्रूपतिं चन्द्रः किरणैरिव कैरवम् ।। २१४१ ॥ तमाम्नाय भूषादभूत इव रुग्भरः । सयः पवनदीप्ताभिज्वालय वाले वात्तमः ॥ २१४२ ॥ तच्चरित्रवनत्कारवीचीनिचयलीलया । चिरं लोलमुखाम्भोजः सो ऽजनिष्ट जनेश्वरः ।। २१४३ ॥ क्षमा क्षमा श्रीमान्त्रर्मरुचिं ततः । तां च क्षयितुं देवीं स रुक्मिण्या समं ययौ ॥ २१४४ ॥ सर्व मम मति पाणिलग्ने महीभुज । ● देव्या पश्ये लग्ना रुक्मिणी बाष्पहरजगौ ।। २१४५ ।। यदेवि पाणिग्रहमै हारितस्त्वत्पर्मिया । त्वन्मृत्युकाङ्क्षन्यादर्शि व्योमयुद्धशवं च यत् ।। २१४६ ॥ अतुच्छमपि वात्सल्यं बिभ्रत्या मयि सर्वदा । सुधा कलङ्कमुत्पाद्य यत्ते ऽकारि विडम्बनम् ॥ २१४७ ॥ विमयं यच ते ध्यातं नित्यं दुचिन्तया मया । तन्मम क्षम्यतां सर्व क्षमावति महासति ।। २१४८ ।। ॥ त्रिभिर्विशेषकम् ॥ २४२ तत्पृष्ठदत्तहस्ताह देवी किं मे त्वया कृतम् | सर्वः पूर्वकृतानां हि कर्मणां लभते फलम् ।। २१४९ ॥ अथ बाहुष्टतां देवीं सानुतापो नृपो ऽवदत् । अहं ते मूर्तिमत्कर्म येनेदं दर्शितं फलम् ।। २१५० ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy