________________
[स.२.२००९-२०२०] वासुपूज्यचरितम् ..
२३१
उपालक्षत तावत्तं कुमारं पूच्चकार च ॥ २००९ ॥ निन्दन्तस्तामहर्षेण महर्षेरपि भारतीम् । कुमारमरणं वीक्ष्य प्रापुः पौराः परां शुचम् ॥ २०१० ॥ रराज राजपुत्री तु बहिःस्था शोकहर्षयोः। रचयन्ती चिंतामेवोपचितामिन्धनैर्घनैः ।। २०११ ।। मृत्युव्यवसितिव्यग्रां क्षमापमुख्या निरीक्ष्य ताम् । सर्वे तत्कर्मनिर्माणसरसास्तरसाभवन् ॥ २०१२ ॥ चितां कुमारमारोप्य प्रज्वाल्य ज्वलनं ततः । स्नात्वा नृपतिभूस्त्यक्तकम्पा झम्पाकृते स्थिता ॥२०१३॥ सत्त्वेन केचिदौचित्याचरणेनापरे ऽपरे । लज्जया सज्जयामामुश्चितामाशु निजां निजाम् ॥२०१४॥ क्षणे सत्त्वस्य निकषे तत्र सत्रासचेतसः । सिन्धुस्नानविधानादिच्छलात्के ऽपि पलायिताः॥२०१५।। त्रपाभयद्वयीकूलंकषया चिन्तयाकुलाः। मन्दं मन्दं परे चक्रुश्चिताचक्रमपञ्चनम् ॥ २०१६ ॥ दधुः सत्त्वभृतः के ऽपि कपोलपुलकोत्तरम् । ...... द्विगुणं राजपुत्रीतः प्रीतचित्ताश्चितारसम् ॥ २०१७॥ धूमं क्रौर्यजिताद्दण्डमिवाच्छिद्य कृतान्ततः । भ्रमयन्तः शिरस्युच्चैलन्ति स्म चिताग्नयः ॥ २०१८॥ तापयन्तस्तलैरुवी ज्वालाजालैनभस्तलम् । स्फुलिङ्गैर्दिवमप्यासन्नामी कस्य भिये ऽग्नयः ॥२०१९॥ ततश्चित्तस्फुरत्पश्चपरमेष्ठिनमस्कृतिः। . ...: रोमाश्चिताङ्गी तत्रानौ यावज्झम्पति भूपभूः ॥ २०२० ।। तावदायात एवाहं हव्यवाहं भजख मा ।... .........