________________
श्रीवर्धमानसूरिविरचितं [स.२.१९७५-१९८६ ]
इत्यगच्छदियं स्वच्छमतिर्यतिनतिस्पृहा । साधुदर्शनसानन्दैर्जनैरनुगताखिलैः ।। १९७५ ।। तं त्वाथ मुनेर्व्यक्तभक्तिभासुरमानसा । जगाद जगतीनाथसुता दुःखोचितं वचः ।। १९७६ ॥ किं कृपाब्धे त्वयारोधि तपःशक्त्या ज्वलशिखी । शिविजित्वरतापात न किं जानास्यमुं जनम् || १९७७॥ ईहक्कापातुरं तर्हि संयमामृतसागरे ।
इमं निमज्जय जनं भगवञ्जगतां हित ।। १९७८ ।। पारयित्वाथ संसारपारदृश्वा मुनीश्वरः । जगौ साक्षादवज्ञातद्राक्षावलीफलं वचः ।। १९७९ ॥ दानशीलतपोभाव जित्वरी पुण्यसंपदा ।
गार्हस्थ्ये भाविनी त्वत्तः शासनस्य प्रभावना ॥। १९८० ॥ तत्कल्याणिनि मा कार्षीरिदानीं संयोद्यमम् । भूरिभोगफलं कर्म त्वयि किंचिच्च चञ्चति ।। १९८१ ।। उद्यमो ऽयं यदर्थं स चतुर्थे ऽह्नि समेष्यति । राजपुत्रः स तु यथा विद्यते श्रूयतां तथा ।। १९८२ ।। अस्ति पूः स्वस्तिपूर्णश्रीर्वैताढ्या चलमण्डनम् । विदिता मल्लिका नाम्ना पुरचक्रमतल्लिका ॥। १९८३ ।। नयी रत्नाङ्गदो नाम महोद्दामपराक्रमः । विद्याधरवरस्तारविद्याशक्तिर्भुनक्ति ताम् ।। १९८४ ॥ तस्य लीलावतीकुक्षिनलिनैकमरालिका | सुतास्ति रुक्मिणी नाम रूपश्रीरिव रूपिणी ॥। १९८५ ।। तां कोडे क्रीडयन्स भ्यानुवाच ह्यस्तने ऽह्नि सः । वरो sस्ति कश्चिदप्येतदनुरूपः क्षिताविति ॥। १९८६ ।।
२२८