________________
२२२
श्रीवर्धमानमूरिविरचितं [स.२. १९०४-१९१५]
भ्रमद्भिः सृष्टिसंहारक्रमेणान्तरितं द्रुतैः ॥ १९०४ ॥ भ्रान्तं संदेहयन्त्रेण विचारविशिखेन यः।... सूक्ष्म भिन्यात्परं तत्त्वं राधावेधी स मे प्रियः ॥ १९०५॥
. ॥ युग्मम् ।। इत्यस्यां विकसद्वाचि श्लोको ऽयमुदभूर्भुवः । लीलावातायनतलासहसा राजमार्गतः ॥ १९०६ ॥ ईदृक्षराधावेधेन कलावत्या मनःप्रियः । 'एकश्चन्द्रोदरो विश्वमौलिवर्ती जयत्ययम् ॥ १९०७ ॥ इत्युपश्रुतिमेवानुमोदमाना प्रमोदिनी । ददौ जालान्तरे नेत्रं पुत्र्या सह नृपप्रिया ॥ १९०८ ॥ असौ पुरःपठन्दिनिवहं वाहवाहनम् । पथि चन्द्रोदरं वीरं संचरन्तमलोकत ॥ १९०९ ॥ चन्द्रोदरस्य पुत्र्याश्च वीक्षमाणा मुखं मुहुः। अनुषहाच्छिरःकम्पमन्वभूद्रनमञ्जरी ॥ १९१० ॥ कायं कृतीन्दुर्यातीति पृष्टा दिक्करिका तया । कापि गत्वाशु विज्ञाय समागत्य व्यजिज्ञपत् ॥ १९११ ॥ अद्यापं देवि मन्त्रीन्दुमतिसारागिराचलत् । पुरान्तस्तीर्थकच्चैत्यपरिपाटीविधित्सया ॥ १९१२ ॥ वार्तया च तया चन्द्रोदरश्रीदर्शनेन च । प्रीता कलावती किंचिद्भेजे पाणिग्रहस्पृहाम् ॥ १९१३ ।। अथाकारयदावाधिमिलितस्वजनवजम् । चन्द्रोदरकलावत्योर्नृपः पाणिग्रहोत्सवम् ॥ १९१४ ॥ विदुषो ऽपि पठन्मूर्ख तिष्ठेत्याक्षिप्य संभ्रमात् । आचारं कारयन्तीषु गोत्रद्धासु हर्षतः ॥ १९१५ ॥