________________
[स.२. १८६९-१८७९] वासुपूज्यचरितम्
२१९ चक्रयोरुपरि न्यस्य भ्रमन्ती काष्ठकच्छपीम् । अधस्त भूतले पात्रं हैममच्छै तं घृतैः॥१८६९ ॥ युम्मम् । ऊर्वीकृत्य करं भूपः पश्यतां सर्वदोष्मताम् । सनीरनीरभृद्धीरगम्भीरध्वनिरभ्यधात् ॥ १८७० ॥ वेगाभोगभ्रमच्चक्रद्वयारान्तः खवर्त्मना। ... क्षिप्त्वेषु दत्तहग्लश्ये घृतान्तःप्रतिबिम्बिते ॥ १८७१ ॥ प्रभ्रमत्कच्छपीवामविलोचनकनीनिकाम् । यो भेत्स्यति स एवास्मत्तनयां परिणेष्यति ॥ १८७२ ॥
॥ युरममः॥ हत्याकर्ण्य गिरं को ऽपि मापश्चापमुदञ्चयन् । राधायन्त्रतलं माप योधविद्यैकदुर्मदः ॥ १८७३ ।। तन्मुक्तः खं ययौ बाणश्चक्रमुन्मुच्य वामतः । द्रुतभ्राम्यदरोहादङ्गभङ्गभयादिव ॥ १८७४ ॥ वेध्याध्वानं मुहर सैप रुणदीतील कोमसः । बाणः कस्यापि भूभर्तुररं चक्रस्य विद्धवान् ॥१८७५ ।। अस्माभिः सह वेगेन स्पर्धते ऽसाविति क्रुधाः ।
रैर्भमद्भिश्चक्रस्य कस्यापीयुर्विखण्डितः ॥ १८७६ ॥. कच्छपीडग्भिदे मुक्तश्चक्रारैः स्खलितः पतन् । कस्याप्यूर्ध्वमुखस्येषुदृशं तस्यैव विद्धवान् ॥ १८७७ ।। कश्चिद्विगुष्यतो वीक्ष्य हस्यमानाञ्जनेपाल । प्रासो द्रष्टमेवेति मचानादपि नोत्थितः ।। १४४४॥ स्वीकृते किं न लज्जे ऽहमभ्यस्ता दर्शयन्कलाम्। इत्युत्तरकरो.राधा-कोऽपवज्ञातवान्सन् ॥ १४७९ ॥ उत्तरेष्वपि रुदेषु राधावेधनिषेधिभिः।। ..