________________
२१८
श्रीवर्धमानसरिविरचितं सि.२.१८५७-१८६८]
खनन्हरिखुरैः क्षोणी कुर्वन्पद्यां रजोभरैः ॥ १८५७ ॥ ग्रामरामाभिराकृष्टहष्टिभिः स्मितहष्टिभिः । असंस्कृतमनोज्ञाभिरनाकृतं निरीक्षितः ॥ १८५८ ॥ दधिसारदधिक्षीरैः स्वैर्मनोभिरिवोज्ज्वलैः । प्रथितोपायनान्ग्रामद्धान्संमानयन्पथि ॥ १८५९ ॥ सिञ्चन्दिरदसन्दानां दानाम्भोभिर्वनद्रुमान् । दुस्तराः सुतराः कुर्वन्नुर्वीधूलीभरैथुनीः ॥ १८६० ॥ गिरिमध्याध्ववैषम्यं भिन्दन्स्यन्दननेमिभिः । क्षोभयनटवीसिंहानिसहनादैर्भुजाभृताम् ॥ १८६१ ॥ अज्ञातपथसंचारो विदग्धानां कथारसैः । क्रमात्कुमारः काम्पील्यपत्तनाभ्यासमासदत् ॥ १८६२ ॥
॥ एकादशभिः कुलकम् ॥ सन्मान्य रसेनेन कुपारः स्थापितस्ततः । सुधाकरकरध्वंसोदामघामनि धामनि ॥ १८६३ ॥ धनुर्धरैकधौरेयंमन्यैरन्यैरपि द्रुतम् । अपूरि पूरियं वीरै राधावेधाय धावितैः ॥ १८६४ ॥ ततो ऽलंकृतमालोलध्वजच्छायाहिरक्षितैः । कलशैर्मन्मथस्पष्टनिधानकलशैरिव ॥ १८६५ ॥ विलासमण्डपं भूमिमण्डलाखण्डलस्ततः । अकारयन्मणिश्रेणिश्रीहसन्मञ्चसंचयम् ॥ १८६६ ॥युग्मम्।। सत्राहय न्यवेश्यन्त भुजभाजो महीभुजाः। बभौ तेषु त्विषा चन्द्रोदरश्चन्द्र इवोडुषु ॥ १८६७ ॥ क्लप्सयोर्कोन्नि यन्त्राग्रे षोडशद्वादशारयोः। सृष्टिसंहाररूपेण भ्राम्यतोरधऊर्ध्वयोः ॥ १८६८ ॥