SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सि.२. १८४६-१८५६] वासुपूज्यचरितम् यद्देव कन्यया राधावेधे करपणीकृते ।' चन्द्रोदरस्य योधत्वसिद्ध्यास्मि स्मितमानसः ॥१८४६।। चन्द्रोदरं विना को ऽपि राधावेधाय न क्षमः । इत्यस्यैव यशो व्यक्तुमाहूता दो तः परे ॥ १८४७ ॥ तदादिश विशामिन्द्र चन्द्रोदरमिहोद्यमे । अधिकं दधतां स्नेहग्रन्धिर्दा_मिहावयोः ॥ १८४८ ॥ झत श्रीरत्नसेनस्य वाचिकेनाश्चित्तस्मयः। हर्षोपचितरोमाञ्चकञ्चकः क्षितिकामुकः ॥ १८४९ ॥ राधावेधोत्सुकं लज्जमानं पाणिग्रहोक्तिभिः। अस्मिन्महोत्सो चन्द्रोदरं सादरमादिशत् ॥ १८५० ॥ युग्मम् ॥ प्रसाददानादानन्दस्यूते दूते गते च सः । चतुरङ्गचमूवारः कुमारः प्राचलन्मुदा ॥ १८५१ ॥ महत्त्वनिर्जितेनौचैरब्धिनेव करीकृतम् । .. व्यञ्जयन्त्या ध्वनि विश्वे वृतः पृतनयाभितः ॥ १८५२।। पश्यनलंकृतान् रत्ननिर्गलन्मदनिर्झरान् । जयश्रीजङ्गमक्रीडाभूधरान्गन्धसिन्धुरान् ॥ १८५३ ॥ त्वराभराभिरामाणि मुहुर्जनमनांस्यपि। आकर्षन्तीषु वेगेन दत्तदृग्वाजिराजिषु ॥ १८५४ ॥ गङ्गालहरिभिधुर्यहरिभ्यः शिक्षितुं त्वराम् । ध्वजव्याजादुपेताभिः कान्तानालोकयन् रथान् ॥१८५५।। गणयद्भिस्तृणं प्राणांत्रिलोकी च स्वधैर्यतः । अभिन्नात्मपरैर्वीरै तो यतिवरैरिव ॥ १८५६ ॥ . द्रष्टुं श्वभ्रदिवोः कन्याः श्रुतताहक्पतिवराः।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy