SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ [स.२.१७९८-१८०९] वासुपूज्यचरितम् इतस्ततस्तरलितैर्वालितैर्मक्षु चालितैः । द्विपैः सो ऽरमत स्वैरं समीर इव नीरदैः ।। १७९८ ।। ऊरुसंदेश कापीड्यमानग्रीवो यदृच्छया । अचाल्यत प्रमत्तो ऽपि नागो नाग इवामुना ॥ १७९९ ॥ इत्यशेषकला श्लेषविशेषशुभगाकृतिः । पूर्णचन्द्रोपमां चन्द्रोदरः स्म भजते युवा ।। १८०० ॥ सद्धर्मगतिसारस्य मतिसारस्य मन्त्रिणः । राज्ञा नीतिलयज्ञस्य शिक्षार्थमयमर्पितः ।। १८०१ ॥ अतीव सान्द्रयन्कूर्चकुन्तलान्दन्तकान्तिभिः । मन्त्री पुरः कुमारस्य नर्तयामास भारतीम् ।। १८०२ ॥ वत्स यच्छिक्षयामि त्वामर्कमुज्ज्वालयामि तत् । आज्ञा राज्ञो न लङ्कयेति किंचिद्वच्मि तथाप्यहम् || १८०३ || सुस्थूलंकरणः काममिह लोकश्रियां नयः । परलोकयां धर्म इव तीर्थेशदेशितः ।। १८०४ ॥ पूर्यः सेवाकृतां राज्ञा धर्मेणेव मनोरथः । २१३ न देयः पातकेनेव प्रत्युत व्यसनोदयः ।। १८०५ ॥ कल्पद्रुः प्रार्थितं वेगाद्धर्मस्त्वप्रार्थितं चिरात् । द्रुतं च प्रार्थितं चैको दत्ते सेवाभृतां नृपः ।। १८०६ ॥ श्रीषु स्त्रीषु च नो रक्तिर्न विश्वासश्च रच्यते । जीवतां व्यसनायोच्चैर्मृतानां नरकाय या ।। १८०७ ॥ कीर्तये धर्ममूलायै रक्षणीयः सदोग्रमः । स्थलमूर्ध्नि तृणालीव कीर्तिरन्याशु नश्यति ।। १८०८ ॥ नृणां रूपं न रूपं स्यादानं रूपं जगन्मुदे | वर्षनदो वरं कृष्णो ऽप्यवर्षन्विशदो ऽपि न ॥। १८०९ ।।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy