SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०० श्रीवर्धमानसूरिविरचितं [स.२. १६४६–१६५७] आश्रितं पाति भूपाग्निकूप सर्पायपायतः ।। १६४६ ॥ इत्यस्य शिक्षया सख्यं तेन साकं चिकीर्षति । प्रमादाद्विस्मरत्येव शुद्धबुद्धिर्दिने दिने ।। १६४७ ॥ अभियोगे ततो विश्वहितेन विहिते मुहुः । तं ननामैकदा लोकनार्थं यानस्थ एव सः ।। १६४८ ॥ कदापि कार्यतो गच्छन्दूरे दृष्टस्य वर्त्मनि । तस्य प्रणामसंदेशं प्रेषयामास पार्श्वगैः ॥। १६४९ ॥ फलपुष्पादिकं चारु केनचिड्ढौकनीकृतम् । यस्य कस्यापि हस्तेन तस्मै प्रेषीत्कदापि सः || १६५०॥ दूरस्थोपि स्वयं गत्वा युग्यादुत्तीर्य नम्यते । स महात्मा स्वयं चास्मै ढोक्यं पुष्पफलादिकम् ।। १६५१ ॥ इत्थमाराध्यमानो ऽयमतिदाक्षिण्यपूरितः । दक्ष रक्षिष्यति स्पष्टं भवत्कष्टं कुतो ऽपि ते ।। १६५२ ॥ एवं पुनरसौ विश्वहितेनाभिहतो मुदा । यानादुत्तीर्य तं पुष्पफलैरर्चति वन्दते ।। १६५३ ॥ त्रिभिर्विशेषकम् ॥ अयमालोकितं मार्गे नियमेन नमत्यमुम् । इति प्रणामसुहृदं जगदुस्तस्य तं जनाः ।। १६५४ ।। इति मित्रत्रयीमेनामेष संतोषयन्सदा । उग्रशासनभूपस्य शासने सुचिरं स्थितः ॥ १६५५ ॥ एकदा नित्यमित्रेण सहैकशयने स्थितः । सुखं स एष सुष्वाव भूरिभोगविभूषणः ।। १६५६ ॥ यावभिद्रां मुमोचायं तावत्पार्श्वेष्वलोकत । श्यामाञ्शोणदृशः क्रूरान्नरानुगर्वमुद्गरान् ।। १६५७ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy