________________
-
www-or-~~~~~~--
ww
w
.
v
~
~
-------
-
[स.२. १४९६-१५०७] वासुपूज्यचरितम् १८७
आस्येन्दुस्यन्दिपीयूषविन्दुसुन्दरहारभृत् ।। १४९६ ॥ मौलिन्यस्तकरद्वन्द्वगुणीकृतशेखरः ।.... एनमेनश्छिदं कश्चिदमरो मुनिमानमत् ॥ १४९७ ॥
युग्मम् ।। प्रभो जय जय प्रौढज्ञानशुद्ध तपोनिधे ।। यस्त्वं मयापि दुष्टेन सत्वं न त्यामितः कचित् ।।१४९.८।। सुधर्मायां सुधर्मात्मा निविष्टो हष्टमानसः । कदाप्यकस्मात्पुलकी न्यधान्मूर्ध्नि हरिः करौ ॥१४९९ ॥ तव कौतस्कुतः स्वामिनय हर्षो ऽयमीहशः । इति पृष्टो ऽम्बराख्येन सुरेण धुपतिर्जगी ॥ १५०० ।। किं को ऽप्यस्ति तपःपात्रं धरित्रोपीठपावनः । इत्यद्य भरतक्षेत्रे हृन्नेत्रेण गतं मया ॥ १५०१ ॥ मुनीन्दुः संवरो नाम तत्र भूखण्डंभूषणम् । अदर्शि तपसां राशिस्तिम्मांशुरिव तेजसाम् ॥ १५०२ ॥ तस्य विश्चैकवन्यस्य दाय तपसि दुष्करे। .. पश्यतो में सुदावेशः सर्वक्लेशहरो ऽभवत् ।। १५०३ ॥ केनापि चाल्यते नायं सत्त्वात्तत्त्वविदां वरः । इत्युत्कर्षेण हर्षस्य मयास्य प्रणतिः कृता ॥ १५०४ ।। सो ऽथ क्रुधाभ्यधादिन्द्रमिन्द्रसामानिकः सुरः । मयों न चाल्यते सत्त्वादेषा भाषा मृषा तव.॥१५०५॥ खेच्छया स्वाम्यतः स्वामी बदन्नेह वार्यते । तं षण्मासान्तरे सत्त्वभ्रष्टं स्पष्टं करोम्यहम् ।। १५०६ ।। असाविति प्रतिज्ञाय सत्त्वभङ्गाय ते ऽचलत् । मुहुर्मुहुर्महेन्द्रेण वार्यमाणो ऽपि मूढधीः ॥ १५०७ ।।