________________
[स.२.१४०४-१४१५] वासुपूज्यचरितम् १७९
सहन्ते ऽमी यथात्मानो ऽनन्तं दुःखं तथा घृणु ॥१४०४ ।। कषायविषयासक्तः सक्तः माणिवधादिषु । तदर्जयति दुःकर्म येन जन्तुर्भवान्तरे ॥ १४०५ ॥
भेदनच्छेदनोत्तसत्रपुपानासिपत्रजैः । .. क्षेत्रजैश्च महादुःखैः पीडयते नरकेष्वसौ ॥ १४०६ ॥
. . . . -युग्मम् ॥ लब्धतिर्यम्भवो ऽप्येष जलस्थलनभोमतिः । व्याते ऽत्यर्थमात्मायमौष्पशीसमनिलानलैः ॥१४०७॥ मर्त्यवे ऽपि महारोगनैःस्त्यदास्यवियोमनैः । दुःखैर्दन्दह्यते जन्तु रकमतिहस्तकः ॥ १४०८ ॥ किल्बिषकिंकराल्पर्षिभावात्क्रुद्वेन्द्रव नतः। .. युद्धाच्यवनाजीवो देवत्वे ऽपि न सौख्यभाक् ॥१४०९।। एवं कर्मविपाको ऽस्मिन्भवे जीवान्कदर्थयेत् । लक्ष्यन्ते ऽस्य फलान्येव न स्वरूपं जनैर्यतः ॥ १४१० ।। माहात्म्यं ध्यानयोगानां सामर्थ्य परमात्मनाम् । . विपाक कर्मगां वेचि न सर्वज्ञ विनापरः ॥ १४११ ॥ अमुं कर्मविपाकं तु शुभीकर्तुमिहोद्यतः । एक एवास्ति सद्धर्मः शिवशर्मनिबन्धनम् ।। १४१२ ॥ विनामुना तु धर्मेग जन्तुः कर्माख्यवैरिभिः । पात्यते तेषु दुःखेषु येषां त्वदुःखमश्चलः ॥ १४१३ ।। परं नैवाचरन्त्येते मूढास्तकिचन कचित् । येन क्षिपन्ति दुःकर्मी तदुःखभूरुहाम् ॥ १४१४ ॥ अथ प्रभूतदुःकर्माभिभूतः संवरो गुरून् । करौ किरीटतां नीत्वा पत्रच्छातुच्छवाछनः ॥ १४१५॥