SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७८ श्रीवर्धमानसूरिविरचितं [स २.१३९३ - १४०३] तत्र चेद्याति तद्राजपुत्रकैः पीडयते ऽभितः ।। १३९३ ।। खेदात्यक्तपुरो ताडि पथिकैः पथिकैर्न सः । ग्राम्यैर्ग्रामे विशलेष्टुयष्टिमुष्टिभिरप्यथ ।। १३९४ ।। त्यस सर्वतः सर्वैरप्यत्यर्थं कदर्शितः । निचितं चिन्तयामास निश्वासोच्छ्रासिताननः ।।१३९५॥ धन्या वन्या मृगासो ऽपि पक्षिः स्ते ऽपि दक्षिणाः । विशन्त्यपि न ये कर्मदानवे मानवे जने ।। १३९६ ॥ अहमप्यहते स्थाने मानवैर्यामि सर्वथा । इति ध्यायन्नयं कापि कान्तारे सत्वरं ययौ ।। १३९७॥ त्यक्तजातिविरोधेन जातबाधेन साश्रुणा । मृगवर्गेण संवर्ण्यमाणपर्यन्त भूतलः ।। १३९८ ।। अमुना शमिनां मध्ये सिद्धसेनो मुनीश्वरः । स्वाध्यायध्वनिमाधुर्यषश्यविश्व व्यलोक्यत ।। १३९९ ॥ युग्मम् ॥ आगच्छागच्छ वत्स त्वमिति तं यतिनां पतिः । वर्णैः कपीयूषगण्डूषैः स्वयमाह्वयत् ।। १४०० ।। अहो उक्तिरपूर्वास्य ध्यात्वेति पदयोर्यतेः स निपत्य पराभूतः सुतः पितुरिवारुदत् ।। १४०१ ॥ संभाष्य मुनिना पृष्टः संनिकृष्टफलोदयः । अथाचष्ट निजं कष्टचरितं परितो ऽपि सः ॥ १४०२ ॥ अथादिशदसौं साधुस्तमुद्दिश्य दयाशयः । प्रीणयन्सर्वसत्त्वानि तथ्यैककवचं वचः ।। १४०३ ॥ कियन्मात्रमिदं दुःखमत्र ते ऽस्ति नृजन्मनि ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy