________________
(स.१२१७-१२२८] वासुपूज्यचरितम्
काममङ्गुलयः काममवीरेण प्रपञ्चिताः ॥ १२१७ ॥ वनीरङ्गावनीरङ्गाः कुहूकण्ठीकुहूरवाः। ... कन्दर्पकेलिनाव्यस्य नान्दीनादा इवाभवन् ॥ १२१८. ॥ गायति स्मरभूकीर्ति भृङ्गशृङ्गारिणी जने । । रतिर्ननत सिञ्जानमञ्जीरहंसकूजितः ॥ १२१९॥ दहन्विरहिणीविश्वव्यापी पुष्पकलापतः। .. परागः पुष्पचापस्य प्रताप इव निर्ययौ ।। १२२० ॥ जगज्जययशांसीव कुसुमानि मनोभुवः । जितानां दुर्यशोजालैरिवालिंग्यन्त. षट्पदैः ॥ १२२१ ॥ पुष्पजातैर्जगत्लाणान्मुरभिः सुरभीन्सजन् । कस्यै कस्यैष नानन्दसंदर्भाय व्यजायत ॥ १२२२ ॥ तदा हृद्यां वसन्तेन वासन्तीश मुतायुतः । स विनोदवनीमापदवनीपतिनन्दनः ॥ १२२३ ॥ युजलस्थलदेवीभिर्मुहुः सस्पृहमीक्षितः । अयं सफलयामास विलासान्त्रियया सह ॥ १२२४ ॥ असावितस्ततः खेलन्वसन्तेन विलोकितः। . कलिताङ्ग इवानङ्गः सुहृत्कुसुमहासिना ॥ १२२५ ॥ लीलाद्रिरत्न शृङ्गेषु लीलावापिजलेषु च । कष्टं कुमारः सस्मार तां मायामात्मविम्बना ॥ १२२६ ॥ विलासस्य परां भूमिमथ गन्तुमित्रोत्सुकः । कुमारो ऽयं समारोहद्दोलां कामविमानवत् ॥ १२२७ ॥ शृङ्गारसुन्दरीहस्तलोलया दोलया तया । सुकृती यां मुदा पाप वेत्ति तन्नन एव ताम् ॥ १२२८ ॥ हारस्त्रजः कुमारस्य दोलाकेलिघुताश्चयुताः ।