________________
१६२
श्रीवर्धमानमूरिविरचितं [स.१२०६ - १२१६]
भवतां दर्शनं भूयात्पुनमें सुलभं प्रभो । इति नत्वा गुरुं स्तूयमानः सभ्यैर्नृपाङ्गभूः || १२०६॥ सभार्यो ऽथ सभागर्भादात्तपुण्यो ऽगमन्मुदा । स्वस्थानं व्यवसायीवार्जितवित्तो ऽन्यदेशतः ।। १२०७ ।। युग्मम् ॥
तंत्र निर्मितनिःशेषकृत्यः सत्कृत्य धार्मिकान् । आनन्दप्रमुखांश्च स प्रस्तावे प्रयाणकम् ।। १२०८ ॥ स मङ्गल्यान्यतुल्यानि प्रतीच्छन्प्रतिपत्तनम् । अखण्डगमनैश्चण्डदोर्दण्डः स्वपुरीमगात् ।। १२०९ ॥ तत्र चित्रादृशोभायां क्षोभाकुलितयोषिति । श्रीकान्तायां सान्तो ऽसौ प्रविवेश महोत्सवैः ॥ १२१०॥ शृङ्गारसुन्दरीं नार्यो नराधिपम्रुतं नराः ।
तो धन्य मेनिरे पाणिपीडनक्रीडया मिथः ॥ १२११ ॥ चन्द्रिका मित्र चन्द्रस्य पश्यन्पुत्रस्य तां प्रियाम् । समुद्र इव भूमीन्द्रः परमुल्लासमासदत् ।। १२१२ ॥ अनङ्गमङ्गलोत्फुलमालया सह बालया ।
केन के विलासेन विललास रसी न सः ।। १२१३ ।। स्वरस्य सरतेः सख्युर्भ्रमेणेव प्रियान्वितम् । तदा कुमारनाडुमुत्तीर्णः क्ष्मां मधुर्मुदा ।। १२१४ ।। पीत पुष्पमयन्भृङ्गारावैरितस्ततः ।
चचार शतकर्मत्तफलया मलयानिलः ।। १२१५ ॥ गृहीतवस्त्रः शिशिरेण विरोधिना । श्रीरस्य विमासाद्य सश्रीकस्तपनो ऽजनि ॥ १२१६ ॥ ग्रहीतुमिव पुष्पाणि द्रुमेषु किसलच्छलात् ।