________________
[ स. ११०१-१११२] वासुपूज्यचरितम्
दुष्टचेष्टाघटापोषः प्रदोषः समभूत्ततः ।। ११०१ ॥ एहि तद्भवनं तस्या यौवनं कुरु पावनम् । एवमुक्तस्तया नार्या सो ऽनार्याशो मुदाचलत् ॥ ११०२ ॥ असन्मार्गोज्ज्वलत्कामस्त मच्छन्नो ऽपरिच्छदः । स तया दुर्धिया सार्धं तां प्रापात्मेव दुर्गतिम् ॥ ११०३ ॥ दुर्दैवद्रोहितां यावद्रोहितां वार्तयत्यसौ । तावद्धावत्परीवारस्तारको द्वारमागमत् ।। ११०४ ॥ कात्यायन्या स भीत्यार्तः प्रक्षिप्तः क्षालकूपके । अस्थात्प्रस्थानके गन्तुमिवायं निरयं हहा ।। ११०५ ।। दुर्गन्धबहुले कीटसंकुले पङ्किले जले |
गलने घनं मग्नः स तटीघर्षणत्रणः ।। ११०६ ॥ तत्र शूकाकृतोत्कारवान्ताहाररयाहतैः ।
उत्थितैः कुथितैः क्षालजलैर्विशद्भिरानने ।। ११०७ ॥ लालाभिर्वान्तलालाभिः पिच्छलाभिर्वृतोऽभितः । सशृङ्गारोऽपि बीभत्सरसो ऽङ्गीव बभूव सः ।। ११०८ ॥
१५३
युग्मम् ॥ वदने मशकैर्दशैः कृमिभिस्तिमिभिस्तनौ । त सौ कर्परैः कीलैस्तदात्यर्थ कदर्थितः । ११०९ ॥ विशत्यम्बुनि नासायामनाशो ऽयं स्वजीविते । कूपकण्ठे क्षिपन्हस्तौ तीक्ष्णालेनालिना हतः ।। १११० ॥ इत्थं निशीथकाले ऽसौ नरको नरकाधिकम् । सहमानो महादुःखमश्रौषीत्तुमुलं गृहे ॥ ११११ ॥ तदार्घवृद्धा दक्षासों क्षालतः सज्जरज्जुना । तमाचकर्ष दुःकर्मत्रुटिजींवमिवाशिवात् ।। १११२ ॥