________________
..
.
१५२ श्रीवर्धमानमूरिविरचितं स.१०९०-११००] ..wwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmmmmmwww.......
इत्याधनल्पसंकल्पसंतापितमनाः स ना। .. प्रतियामं युगोन्मानादक्षिपदुःक्षिपां क्षपाम् ॥ १०९० ॥
- चतुर्भिः कलापकम् ॥ द्वितीये ऽह्नि स मध्याह्न रहस्युपवने गतः। कात्यायन्या कयाप्यूचे चिन्ताचुम्बितचेतनः ॥१०९१ ।। इहास्ति पुरवास्तव्यः स्तोतव्यगुणभूषणः । तारापीडधराधीशोपाध्यायस्तारकाभिषः ॥ १०९२ ॥ पूर्वपत्न्यां प्रमीतायां कुलश्रीशीलशालिना। . एतेनोद्वाहिता रूपमहिता रोहिताहया ॥१०९३ ।। जराजर्जरगात्रो ऽहमियं तु नवयौवना । चलान्यक्षाणि चेत्येष दत्ते नास्या बहिर्गतिम् ॥ १०९४ ॥ गतः शारखापुरे राज्ञादिष्टो ऽसौ ह्यस्तने दिने । मया धान्या समं चेयमुद्यानं कथमप्यगात् ।। १०९५ ॥ मुभग त्वं तया तत्र दृष्टो दृष्टिप्रियस्तथा । स्मरज्वरभरातो सा रोहिता मोहिता यथा ॥ १०९६ ॥ तदति हर्तुमद्यास्मदुहितुर्देहि दर्शनम् ।। विधेहि वाचिकं चंदं हारयष्ट्या सहागतम् ॥ १०९७ ।। स्फुरत्कान्तरुचि कान्तां कृतस्वातिरसप्रियाम् । . धेहि मां हारयष्टिं च हृदये हृदयेश्वर ॥ १०९८ ॥ ततो हारलतां कण्ठे न्यस्य सा मे प्रियेत्यहो। विशेषादेष शिश्लेष कामिनः क विवेकिता ॥ १०९९ ।। क्षणं श्रान्तिः क्षणं भ्रान्तिः क्षणं चिन्ता क्षणं धृतिः । क्षणं त्रासः क्षणं ह.सस्तमत्रीडं व्यडम्बयत् ॥ ११०० ।। इत्यस्मिन्स्मरदोषेण श्रीषेणे विषमीकृते ।