________________
[स. १०७८ - १०८९] वासुपूज्यचरितम् द्वितीयः कः प्रभो हेतुर्भवतां भक्तान्तिभित् । इति पृष्ठे सतामिष्टे कुमारेण मुनिर्जगौ ॥ १०७८ ॥
अस्तीह स्तुतविस्तारा ताराख्या रुचिरा पुरी । यार्कतापेन न क्लिष्टा कीर्णा कोटिध्वजाञ्चलैः ।। १०७९ ।। तत्र शास्त्र पवित्रार्थकृतार्थीकृतचेतनः ।
१५१
तारापीड इति क्ष्मापः स्थापको नयधर्मयोः ।। १०८० ।। तन्मित्रं संपदां पात्रं पुत्रः श्रीपतिमन्त्रिणः । श्रीषेणसंज्ञः स्वप्रज्ञाज्ञातज्ञातव्यवैभवः ।। १०८१ ॥ अन्यदा प्रमदालोकलोललोचनलोकितः । वसन्ते रन्तुमुद्यानं स ययौ नवयौवनः ।। १०८२ ॥ ललन्ती ललना तत्र नेत्रपत्रसुधाञ्जनम् । ददृशे पुण्यलावण्यपण्यापणमिवामुना ।। १०८३ ॥ एषा श्रीषेणमेणाक्षी वीक्ष्य साक्षान्मनोभवम् । दक्षं कटाक्षविक्षेपलक्षैरुत्क्षिप्य हृद्यधात् ।। १०८४ ॥ अन्योन्यं दर्शनातृप्तावन्योन्यमनुरागिणौ । स्वस्वावसथमस्वस्थौ जग्मतुस्तौ दिनात्यये ।। १०८५ ॥ ग्रस्तस्तत्र मृगीनेत्रावियोगेन स मन्त्रिभूः । निशि निद्रादरिद्रो ऽयमित्यमुद्रमचिन्तयत् ।। १०८६ ।। अहो रूपमहो कान्तिरहो नयनविभ्रमः । अहो स्नेहानुबन्धश्च तस्याः शस्यावधेर्मयि ।। १०८७ | कुलस्यालंकृतिः कस्य किं नाम स्तावयत्यसौ ।
क मया द्रक्ष्यते केनोपायेन श्वस्तने दिने ।। १०८८ ।। पार्थिवेन वृथा मैत्री व्यर्था मे मन्त्रिपुत्रता । निरर्थकं च जन्मेदं यदि तस्या न संगमः ।। १०८९ ॥