________________
[स.१०५५-१०६५] वासुपूज्यचरितम्
इत्याकाशगिरं वारं वारं श्रुत्वा जनो मुदा । आगानागं पुरस्कृत्य कृत्यविद्वन्दितुं मुनिम् ।। १०५५ ॥
॥युग्मम् ॥ मुरासुरनरस्तूयमानातिशयवैभवम् । मुनि नत्वात्तधर्मो मे भ्राताभ्येति महोत्सवैः ॥ १०५६ ॥ रयान्मया नयाधीश गत्वाकः प्रति संपति । वस्तु विस्तार्यमेवास्ति तोरणस्वस्तिकादिकम् ॥ १०५७ ॥ एवमुक्त्वा गते तस्मिन्नानन्दं मुन्दराननः । भूपभूर्भूतसद्भावः प्रागल्भीगर्भमभ्यधात् ॥ १०५८ ।। ईदृग्लोकोत्तरः पूर्व न मया मान्त्रिकः श्रुतः । आगमार्थ इवोनिद्रस्तन्द्रामुद्रितचेतसा ॥ १०५९ ॥ धन्यस्त्वं सिद्धवाक्यो ऽसि विवेकिन्येन वर्णितः । अलक्ष्यो ऽर्थः क्षणात्साक्षादेवं मे दर्शयिष्यते ॥ १०६० ॥ तदेहि देहि पावित्र्यमस्माकं मुनिदर्शनात् । इत्युक्त्वा मार्गगं नागं सत्कृत्यानन्ददर्शितम् ॥ १०६१ ॥ समं शृङ्गारमुन्दर्या शुद्धश्रद्धानुबन्धया । आनन्देन द्विधा साध मुनि नन्तुमगादसौ ॥१०६२॥युग्मम्।। मुनिनाथं नमस्कृत्य लब्धाशीर्वचनस्ततः । शकरोचिरलंचक्रे संसदः सपरिच्छदः ॥ १०६३ ॥ अन्तःप्रसत्तिपीयूषं वर्षन्पर्षदि वीक्षणैः । तत्त्वार्थ मुख्यमाचख्यौ तदा यतिपतिस्त्विति ॥ १०६४ ।। अर्थेषु श्लाघ्यते धर्मो गुणेषु विनयो यथा । पुरुषस्तं विना व्यर्थः कायो जीवं विना यथा ॥ १०६५ ।। न वर्ण्यः सर्वरूपो ऽपि विना धर्म नृणां भवः ।