SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [स. २. ९८५-९९६] वासुपूज्यचरितम् १४६ वासन्तीवासवेनाथ सत्कुताः कृतिना नृपाः । तदुत्सवोच्छसचित्ताः पुरं जग्मुर्निजं निजम् ॥ ९८५ ॥ दिनानि कानिचित्प्रीयमाणो नवनवोत्सवैः। नस्थौ पुनार, शार सागरे सशुरौकसि ॥ ९८६ ।। कथं ज्ञेयः स मायाकृदिति चिन्तकलाञ्छनः । नस्येन्दुवादानन्दः पावत दिने दिने ।। ९८७ ।। अथो कथंचिदापृच्छय वासन्तीशं प्रियान्वितः । तत्कृतोदारसत्कारः सैंहिः स्वस्यै पुरे ऽचलत् ॥ ९८८ ।। मार्ग क्रमादतिक्रामकतिभिश्चित्तयाणकैः । स्वर्गाभिरामे ग्रामे ऽणात्स नन्दिग्रामनामनि ॥ ९८९ ।। इहाधिग्राम गुदामस्वायाम्बु तटिनीतटे । भूवल्लभभुवो ऽभूवनावासाः सान्द्रशाद्वले ॥ ९९० ॥ तत्र कल्लोलिनीलोलकल्लोलकृतमज्जनः । समं शृङ्गारमुन्दर्या सुन्दराम्भोजभूषणः ॥ ९९१ ।। यावद्भोक्तुमुपाविक्षत्कुमारः सपरिच्छदः। . कुतो ऽपि तावद्विरसं वायं शुश्राव दुःश्रवम् ॥९९२।।युग्मम्।। किमेतदिति दुःखातैस्त्यक्तभोजनभाजनैः । परिवारजनैरुवीकृते जवनिकाञ्चले ॥ ९९३ ॥ हा स्वगोत्रगृहस्तम्भ नेत्रनन्दन नन्दन । क गतो ऽसीति तातेन शोच्यमानं मुहुमुहुः ।। ९९४ ।। हा भ्रातः स्वगुणख्यात बन्धुबातममुं किमु । . ' त्यक्त्वा यासीति साक्रन्दैतन्दैः कृतातिम् ।। ९९५ ।। रे दैव किमकाण्डे ऽपि सममस्मन्मनोरथैः । अमुं संहरसीत्युच्चैःपूत्कारैः स्वजनदृतम् ॥ ९९६ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy