SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धनाविरचितं [स. २.९०३९१४] मुक्तास्वस्तिकरोचिष्णुकस्तूरीमण्डलः । ईयुस्तत्र समक्षाः स्मरमित्राणि रात्रयः ॥ ९०३ ॥ मङ्गल्यकलशास्तत्र विश्वानन्दान्धिवन्दिनः । अभजव्शशभृलीलां नीलाम्भोजभूतः सिताः । ९०४ ।। श्यामशोणसितैः सैष रत्नस्तम्भांशुभिर्बभौ । रजःसन्चैश्वितैरिव हुतैर्तृणाम् ॥ ९०२ ॥ १३६ समाकृष्ट इवोत्कृष्ठैः पुण्यैः पुंसां स्थितानुषान् । स पुरीमण्डनो जज्ञे स्वःखण्ड इव मण्डपः ।। ९०६ ।। ध्वनिस्तूर्यस्य प्रस्फूर्जन्दूरमूर्जस्वलोदयः । मण्डपान्तःसमुद्रान्तस्मराणवस्वच्छविः ॥ ९०७ ॥ तं मण्डपमखण्ड श्रीमालमालोकितुं तदा । पूर्वशैल शिरोभूषा पूषाभूत्कुतकादिव ।। ९०८ ।। दूतालिभिः समाहूताः पुरुहूतास्ततः क्षितेः । सशृङ्गाराः कुमाराथ ममाश्रयन् ॥ ९०९ ॥ निशाचरितरोचिष्णुप्रगुणद्विगुणद्युतिः । मञ्च सिंहासनं सिंहभूपभूरप्यभूषयत् ।। ९१० ।। पतिंत्र निराशैस्तैम्लानं वीरैरिशगते । विमुक्तश्रीस्पृहैर जैरिष कैरवान्धवे ॥ ९११ ॥ पृष्ठतो ललितं गीतं गायन्तीभिस्तदालिभिः । अग्रतो बन्दिनीष्टन्दैर्यदद्भिर्विशदाः स्तुतीः ।। ९१२ ॥ वंशवीणादि तद्वियैर्वादयद्भिरितस्ततः । आनन्द्यमानहृदया हृदयालुभिः ।। ९१३ ॥ यनामयोगदग्धानि श्यामरूपाणि पाणिना । धुन्वाना धावमानानि मनांसि सगलिच्छलात् ॥ ९१४ ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy