________________
. {स २.८९१-९०२] वासुपूज्यचरितम्
rammarwrrammwww....
अयि दिक्करिकाः कार्य कुमार्याः स्नापनादिकम् । स्वयंवरमुहूर्तो हि स्वो ऽस्ति स्वस्तिप्रदः प्रगे ।। ८९१ ।। त्वरध्वं मरुदध्वानमधुना विधुनाशकः । आरोहति क्षपाक्षेपी पश्यतामेव वो रविः ॥ ८९२ ॥ इत्युक्त्वा विरते तत्र धरित्रीकमितुः सुतः । ऊचे प्रेमसुधावीचिं वाचं नृपसुतां प्रति ॥ ८९३ ।। त्वद्गुणासक्तचित्तो ऽहमन्वहं नृपनन्दनि । मा स्म मामन्यथा स्वमसंकथास्वपि शङ्कथाः ॥ ८९४ ।। यामि संप्रति वामाक्षि स्थातुमत्रोचितं न मे। मयात्मनो मनो मुक्तमस्ति सेवामयं त्वयि ॥ ८९५ ॥ इन्युक्त्वा स तिरोभूच तामीयुश्च समुत्सुकाः । प्रतिकर्मविनिर्माणचारिकाः प्रतिचारिकाः ॥ ८९६ ॥ किंकराश्च त्वराचण्डगतयो मण्डपं ययुः। तं च मण्डनमण्डल्या मण्डयामासुराशु ते ॥ ८९७ ॥ स्वयंवरोत्सवे तस्मिन्पताकापाणिभिश्चलैः । शुशुभे ककुभामीशानाह्वयन्निव मण्डपः ॥ ८९८ ॥ तस्मिन्विश्वमनोमोइदिवसोदयभास्कराः । निशातकान्तयः शातकुम्भकुम्भा विरेजिरे ॥ ८९९ ॥ तत्रोरुतोरणस्तम्भमाजो चन्दनमालिकाः । लक्ष्म्याः स्वभावलोलायाः केलिदोलाकलां ललुः ॥९००॥ मुक्तामालम्बनक्षत्रहृया विद्योतितद्युतः। स्मरपसरनिस्तन्द्रास्तत्र चन्द्रोदया बभुः ॥९०१॥ चश्चदुच्चप्रपञ्चेषु तत्र मश्चेषु दिद्युते । स्फारैः पुष्पगृहैः पुष्पायुधयन्त्रायुधैरिव ॥ ९०२॥