________________
१३२
श्रीवर्धमानसूरिविरचितं [स.२. ८५६-८६६]
सखि यत्रानुरक्तं मे मनस्तावत्स एव सः । इत्यधीरस्य कीरस्य वाचा निश्चीयते मया ॥ ८५६ ॥ किं तु कान्तामसौ कांचिच्चित्रे यद्वीक्ष्य चुक्षुभे । मनः सपत्नीभीतं मे तेन संप्रति कम्पते ॥ ८५७ ॥ असावपीदृशश्चेत्तत्कमन्यं मन्यसे वरम् । स्वयंवरोत्सवादर्वाग्मृत्युरित्युचितो मम ।। ८५८ ॥ इत्थमुक्त्वा सनिःश्वासं शयनीये लुलोठ सा । चम्पिकापि चिरं भ्रान्तिश्रान्ताशेत समीपतः॥ ८५९ ॥ चित्रस्त्रीत्तदुःखौघसंघट्टाकुलमानसा । तदा बहुफलं मृत्युं जानती जीवितव्यतः॥ ८६०॥ निद्रापरं परीवारं मत्वा सत्त्वावलम्बिनी। शनैः शनैः समुत्थाय कायव्ययमनोरथा ॥ ८६१ ।। नत्रैव केलिदोलायाः कटके नृपबालिका।। पाशवत्कण्ठबन्धाय स्वं बबन्धोत्तरीयकम् ॥ ८६२ ॥
त्रिभिर्विशेषकम् ।। नैवेहाभूद्भवे चेन्मे कान्तो जन्मान्तरे ऽपि तत् । मदेकासक्तचित्तो ऽस्तु तदेकासक्तचेतसः ॥ ३३ ॥ इदं निगद्य सद्यो ऽथ कण्ठं पाशे ऽक्षिाच-सा। बाले मा मेति घासीद्रौश्छिन्नः पासः पपात च ॥ ८६४ ।।
चम्पिका तु सदा मुक्तनिद्रा मामलायाम्। कपन्ती पाशतः कण्ठमालीकत कुमारिकाम् ॥ १६ ॥ ततः किमिदमित्यस्यै पृच्छन्स्यै संध्यस्थो । आरक्षत काकारि कुमारी चरितं मिजम् ॥ ८॥६॥