________________
१२२
श्रीवर्धमान सूरिविरचितं [स. २. ७३८- ७४९ ]
इदानीं तु क्षतैरार्त्तं श्रतरोहिलतारसैः । बलपोरङ्गसंघातं समुझावतं स्यात् ।। ७३८ ॥ इदं रचयतं निद्रादरिद्रं च द्विषां बलम् । अनुं च मुञ्चतं बन्धान्मा विपद्वद्विपोरपि ।। ७३९ ॥ इत्यादेशे कुमारेन्दोस्ताभ्यां तूर्णं विनिर्मिते । उतस्थौ दलिताशेषविकारं तद्वलद्वयम् ॥ ७४० ॥ दूरं त्रपानतः शूरकेसरी सिंहसूनुना ।
बहु सन्धाय सः स्वगमत्पुरम् ॥ ७४१ ॥ भीतो भीमतीमा भू संप भावतोः । इत्युका कुमारेग माहेतौ प्रहितौ खगो ।। ७४२ । अवलिष्ट बलिठानां धुर्मः पुत्रै ततः कृती । पदे पदे नृदेवानां वृन्देन्यपदाम्बुजः ॥ ७४३ || प्रयाणान्ते पटावासविश्रान्तेः शान्तचेतसः । विज्ञप्तं प्रतिहारेण कुमारस्येदमन्यदा ।। ७४४ ॥ केनापि सहितः पुंसा प्रहितः स्वामिना स्वयम् जीमूतो नाम दूतो ऽस्ति कुमार द्वारि वारितः ॥ ७४५ ॥ विज्ञाय वेत्रभृन्नेत्रसंज्ञां भूपभुवस्ततः ।
दूतं च तं पुमासं च दत्तसन्मानमानयत् ।। ७४६ ।। नरं तमग्रे कृत्वाय दूतो नत्वेदमभ्यधात् । कुमार यदयं वक्ति तत्कार्य राजवागियम् ॥ ७४७ ॥ उल्लसद्धूलतेनाथ कुमारेण निरीक्षितः ।
सो ऽभ्यधत्त सुधारोचिरौचित्यरुचिरं वचः ॥ ७४८ ॥ अस्ति संसारसारश्रीः स्त्रश्रीजितमरुत्पुरा । लक्ष्मीविलासवासन्तीति श्रुता पुरी ।। ७४९ ॥ :