________________
११८ श्रीवर्धमानमरिविरचितं [स. २. ६९०-७०१]
प्रतिद्विपं द्विपः को पि कोपान्मूर्धन्यताडयत् । । करेणोन्मूल्य तस्यैव रणक्षीणरदो रदम् ॥ ६९० ॥ पातितस्य द्विपः कोपी को पीभस्य रिपोर्वपुः ।। रदाग्रेण विदार्योचैर्मत्तो रक्तासवं पिबन् ॥ ६९१ ॥ त्रस्यन्प्रतिद्विपान्मे ऽसौ जितारेरपि दुर्यशः। मा दादिति जघानैकः स्वहस्तेन स्वहस्तिनम् ॥६९२ ।। हतस्य पततो युग्यनागस्योत्प्लुत्य पृष्ठतः । क्षितिमेत्य स्थितो ऽजैषीद्वेषिणं मार्गणैः परः ॥ ६९३॥ कश्चिद्रथी प्रथीयांसि शरजालानि लालयन् । अखाण्येव द्विषो ऽकृन्तनाङ्गानि तु कृपान्वितः ॥ ६९४ ॥ शरैरेकस्य चक्रस्य च्छिन्ने से नमतो रथात् । विलुण्ठन्तं क्षितौ शत्रु को ऽप्यलोकत कौतुकी ॥ ६९५ ॥ कर्णान्ताकृष्टकोदण्ड एवैकः खेदमासदत् । यं यं लक्षीचकारैष तूर्ण स स यदत्रसत् ॥ ६९६ ॥ मार्तण्ड इव कोदण्डपरिवेषधरः परः। दिशशरमयीं दृष्टिं राजहंसभिये ऽभवत् ॥ ६९७ ॥ धृतासिखासयन्विश्वं मुक्तकेशः करालवाक् । शौर्यावतारतः कश्चिदभ्रमद्भभुदृग्भटः ॥ ६९८ ॥ दलितस्य रिपोरन्त्रमालाभिः कृतमण्डनः । कुर्वन्किलकिलामेका शेके केनापि नक्षितुम् ॥ ६९९ ॥ द्विपानिर्मदयामास त्रासयामास वाजिनः। भटान्विघटयामास श्वेडयेवोद्धरः परः ॥ ७०० ॥ विक्रम्य पतितस्याजौ कस्यचिद्रक्तबिन्दवः। वीरवारेण वीरश्रीमन्दिरेण ववन्दिरे ॥ ७०१ ॥