________________
द्वितीयः सर्गः।
७१ ध्यानद्वयीदशनवानुरुकीर्तिशुण्डः । पार्थः करी शमवनैकविहारभावो
गीर्दानतः शमयताजगतीरजांसि ॥ ८८५ ॥ इति श्रीकालिकाचार्यसंतानीयश्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरित्रे महाकाव्येऽष्टसर्गे भावाके श्रीपार्श्वनाथप्रथम द्वितीय
तृतीयभववर्णनो नाम प्रथमः सर्गः ।
अर्हम्
अथ द्वितीयः सर्गः।
अथ पूर्व विदेहेषु सुकच्छे विजये गिरौ । वैताढ्येऽस्ति धनैराढ्या तिलका नामतः पुरी ॥१॥ उत्तुङ्गचङ्गधवलप्रासादच्छद्मनाऽनिशम् । पुरीप्रभुतया यस्या यशोराशिरिवोच्छ्रितः ॥ २॥ सर्वदाऽनेकविद्याभिर्यत्र विद्याधरा नराः।
आश्लिष्टा अपि मुच्यन्ते नैव क्षणमपि श्रिया ॥ ३ ॥ मुखैश्चन्द्रमसं, नेत्रैः कमलं, कोकिलं स्वरैः । गमनै राजहंसं च जिग्युर्यत्राऽबला अपि ॥ ४ ॥ तत्र विद्युद्गति म राजा विद्याधरेश्वरः। बभूव स्वयशोदुग्धक्षालिताशेषदिग्मुखः ॥ ५॥ नम्रखेचरकोटीरमाणिक्यमकरी सदा । यस्य पादनखश्रेणिप्रभाजालजलेऽवसत् ॥ ६॥ निजाचारेण लोकानां मानसानि हरनपि । न्यायनिष्ठ इति ख्यातिमवाप खेचरेषु यः ॥ ७ ॥ रूपलावण्यसौभाग्यैः तिलकत्वेन योषिताम् ।