________________
श्रीपार्श्वनाथचरितेतस्मात् तदेव कर्तव्यमेकतानं मनीषिणा ॥६२०॥ तथा सर्वज्ञचैत्यादिसप्तक्षेत्र्यां नियोजितम् । चित्तं वित्तं च सम्यक्त्वपुष्टिमिष्टां तनोत्यलम् ॥६२१॥ यतःअधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः । सन्तस्तु गुरुतीर्थादौ समुच्चैःपदकाशिणः ॥६२२॥ गुरोर्वदननिर्यातैरित्यादिवचनामृतैः । सिक्तस्वान्ततरूल्लासिप्रमोदकिशलोज्ज्वलः ॥६२३॥ ललितानृपो देशविरत्या सह सप्रियः। अङ्गीचकार सम्यक्त्वं चकार सफलं जर्नुः ॥६२४॥
(युग्मम् ) प्रणिपत्य गुरुं भूयो निजं धामगतोऽनिशम् । कुर्वाणो धर्मकृत्यानि श्रद्धानातिशयादसौ ॥६२५।। कुलीनमिव गम्भीरदृढमूलं सुभूमिकम् । पुरो वदान्यगृहवदर्दकस्तवमण्डितम् ॥६२६॥ घृतापणमिव स्फूर्जत्याज्यकुम्भमनोहरम् । दर्शनीयकणालीकं सुग्रासं च सुभिक्षवत् ॥६२७॥ गजाश्चनरपीठाढ्यं पृथिवीधवसौधवत् । योगीन्द्रमिव सम्पूर्णकुम्भकं कलसानुगम् ॥६२८॥ आसनोद्वाहकन्योक इव प्रवरमश्चिकम् । दिव्यस्त्रीरूपवचारु तारजामनोहरम् ॥६२९॥ प्रचूर्णिलेख्यकमिव सद्वितीयार्धपादकम् । भृशं भरणिकारम्यं पृथुलाभेभ्यसार्थवत् ॥६३०॥ कपोत-पालिकोपेतं गिरिक्षनिकुञ्जवत ।
१ किशलाः पल्लवाः । २ जन्म । ३ अर्दका याचकाः । ४ प्राज्या बहवः, बहुताश्च । ५ कणालीकं उच्चशिल्पमपि । ६ योगीन्द्रपक्षे कुम्भकाख्यो योगः । ७ यत्र पक्षिणो विश्राम्यन्ति तत्काष्ठं कपोतपालिका कपोतश्रेणी च ।