SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९८ श्रीपार्श्वनाथचरितेअथ लोकस्तथा दृष्ट्वा कुट्टिनी पापठीत्यदः ॥ २३९ ॥ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा कुट्टिनी रासभी भवेत् ॥२४०॥ निर्बन्धाच नृपस्याऽन्यत् पुष्पमाघ्राप्य तां पुनः । कुमारो मानुषीं कृत्वाऽमुश्चदादाय पादुके ॥ २४१ ॥ यौवराज्येऽभिषिक्तोऽथ वरसेनो महीभुजा । तेन युक्तो नृपः शब्दोऽर्थेनेव शुशुभेतराम् ॥ २४२ ॥ तौ महौजःश्रिया राज-युवराजौ विरेजतुः । अवर्तीणौ भुवं स्वर्गादिन्द्रो-पेन्द्राविव स्वयम् ॥ २४३ ।। अथाऽऽनाय्य निजं तत्र भक्त्या जनकमूचतुः। भुक्ष्व राज्यमिदं तात ! कृत्यं चाऽस्माकमादिश ॥२४४॥ त्वत्प्रसादादिदं राज्यं मातरस्माभिरर्जितम् । इत्युक्त्वाऽपरमाताऽपि त्याजिता चित्तकश्मलम् ॥ २४५॥ स मातङ्गोऽपि सर्वत्र स्खजातावधिपः कृतः । भ्रश्यन्ति कथमौचित्यान्महात्मानः कदापि हि ? ॥२४६॥ अन्यदा तो गवाक्षस्थौ वीक्षमाणौ पुरश्रियम् । भ्रमन्तं भिक्षया मार्गे मुनिमेकमपश्यताम् ।। २४७ ।। युगमात्रान्तरे दत्तदृष्टिमव्यग्रमानसम् ।। शनैःकृतपदन्यासं भूमिभारभयादिव ॥ २४८ ॥ (युग्मम्) स्नेहेन नियतं कापि पुराऽपि मुनिरीदृशः। दृष्टोऽस्माकं दृशौ तेन सहर्षमिव धावतः ॥ २४९ ।। ध्यायन्ताविति तौ सद्यो जातजातस्मृती मुनिम् । यथास्थानगतं भूरिविभूत्या वन्दितुं गतौ ॥ २५० ॥ अथ पप्रच्छ तं नत्वा नृपो वद मुनीश्वर !। त्वयि दृष्टे मनोऽस्माकमतीव मुमुदे कथम् ? ॥२५१॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy