________________
३६८
श्रीपार्श्वनाथचरितेअगन्धनकुले नागा वान्तमिच्छन्ति किं पुनः ? ॥१२१३ ॥ नैवं तैः प्रतिबद्धुं स शेके दीनै तैरपि । घनैरपि घनै रोढुं शक्यते किं विजन् ? ॥ १२१४॥ अथाऽसौ षष्ठभक्ताऽन्ते भ्रमन् गोचरचर्यया । चीनकूरमजातक्रसहितं लब्धवान् मुनिः ॥ १२१५ ॥ तच्च भुक्त्वा पुनः षष्ठोपवासं विदधे महान् । आरभ्य तदिनात् तेन दोषेण व्याधयोऽभवन् ॥१२१६।। शुष्ककच्चवरः कासः श्वासश्चान्नाऽरुचिस्तथा । अक्षिदुःखं तुन्ददुःखं सप्तैतेऽत्यन्तदारुणाः ।। १२१७ ॥ सप्तवर्षशतानीत्थं सम्यक् तस्याऽधिसह्य तान् । दीप्तोग्रतप्तघोरादिभेदेन चरतस्तपः ।। १२१८ ।। कफ-विप्रुण-मला-मर्श सौंषधिमहर्द्धयः । संभिन्नश्रोतोलब्धिश्च सप्तैवं लब्धयोऽभवन् ॥ १२१९ ।
- (युग्मम् ) तथाप्यङ्गप्रतीकारं न चक्रे स महामुनिः। सतामारब्धनिर्वाहसारा एव प्रवृत्तयः ॥ १२२० ॥ अथ भूयोऽपि सौधर्मसभायामृषिवर्णनम् । कुर्वन् सनत्कुमारस्य प्रशंसामकरोद्धरिः ॥ १२२१ ॥ अहो ! सनत्कुमारस्य परीषहसहिष्णुता । काष्ठा च परमा काऽपि तपसोऽस्य महामुनेः ॥ १२२२ ।। निशम्य तत्परीक्षायै तावेव त्रिदशौ पुनः । कृत्वा शबरवैद्यस्य रूपं मुनिमुपागतौ ॥ १२२३ ॥ अवोचतां च भगवन्ननुजानीहि येन ते । धर्मवैद्याविमावावां कुर्बो व्याधिप्रतिक्रियाम् ॥ १२२४ ।। निरपेक्षोऽसि किन्तु स्यान् न धर्मोऽपि तनुं विना । कृतमौने मुनावेवं भणंतस्तौ पुनः पुनः ॥ १२२५ ॥