SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३६० श्रीपार्श्वनाथचरितेमहाभाग ! इतो नातिरेऽस्ति पियसङ्गमा । नाम्नाऽस्माकं पुरी तत्र तावद् विश्रम्यता त्वया ॥११०९॥ किङ्करैर्दर्शिताध्वाऽसौ ततो गन्तुं प्रवृत्तवान् । सायं प्राप्तः पुरी ताभी राजसौधं च नायितैः ॥१११० ॥ दृष्ट्वाऽथाऽभ्युत्थितो भानुवेगराजेन संभ्रमात् । कृत्यं तत्रोचितं कृत्वा कुमारोऽभाणि साञ्जसम् ॥११११॥ भद्र ! कन्या इमा मेऽष्टावेतासां च वरः पुरा । त्वमेव मुनिनाऽऽख्यातोऽसिताक्षजयकारकः ॥ १११२ ।। ततः परिणयवेमा इति भूपालभाषितम् । . तथेति प्रतिपद्यार्यपुत्रोऽसौ क्रिययाऽकरोत् ॥ १११३ ॥ विवाहाऽनन्तरं बद्धकङ्कणो वासमन्दिरे । शयित्वा वरपल्यङ्के सुखं यावदजागरीत् ॥ १११४ ॥ खं तावदीक्षते भूमौ कङ्कणं च करे पुनः । किमेतदिति संचिन्त्य धीरचित्तस्ततोऽचलत् ॥ १११५ ॥ ततोऽरण्ये गिरेः शृङ्गे माणिस्तम्भप्रतिष्ठितम् । दिव्यं भवनमद्राक्षीदिन्द्रजालभ्रमं दधत् ॥ १११६ ॥ तदासन्ने गतो नार्या रुदत्याः करुणखरम् । श्रुत्वा गतभयः सौधं कुमारः प्रविवेश तत् ॥ १११७ ॥ तत्र सप्तमभूमिस्था दृष्टैका दिव्यकन्यका। रुदती करुणं भूयो भणन्तीति च कोमलम् ॥ १११८ ॥ कुरुवंशनभश्चन्द्र ! भूया भर्ता त्वमेव मे । श्रीमन् ! सनत्कुमारेशाऽपरस्मिन्त्रीप जन्मनि ॥ १११९ ॥ भणित्वेदं तया भूयो रुदत्याऽप्यासनेऽर्पिते । उपविश्याऽमुना पृष्टा विस्मिताऽऽहादितेन सा ॥११२०॥ पद्भ्यां , मध्येन, वक्त्रेण पद्म सिंहं सुधाकरम् । जित्वा त्रिजगतः सारं या त्वमुच्चौरह स्थिता ॥११२१॥ १ प्रापितः । २ क्रियापदमेतत् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy