________________
षष्ठः सर्गः।
३२९ मिलिताः स्वजनाः सर्वे सपौरा राजपुरुषाः। कन्याविवादः किन्त्वेषां न केनापि निवर्तितः ॥ ७०९॥ अथैकः प्रवया ज्ञाततत्स्वरूपो महामतिः। तेषां वचनमादाय स्फुटं निर्णीतवानिदम् ।। ७१० ॥ तीर्थेऽस्थिन्यासकः पुत्रः पुनर्जन्मप्रदः पिता । सहोत्पन्नः पुनाता स भो यस्तु भक्तदः ॥ ७११ तदस्यैव प्रियाऽस्त्वेषा यः सदा भोजनं ददौ । लोकेऽपि श्रूयते भर्ता भार्याभरणपोषणात् ।। ७१२ ।। इत्युक्ते मुक्तवैरास्ते सर्वे वस्वास्पदं ययुः । परिणीता तु सा तुर्यवरेण जनसम्मतम् ।। ७१३ ।। यथासौ नाभवद् विद्या-तीर्थ-कष्टकृतामपि । . भक्तदानं विना तद्वद् विना साम्यं न निवृतिः ॥ ७१४ ।। तत्त्वज्ञानं विना विद्या तपस्या शमवर्जिता । तीर्थयात्रा मनःस्थैर्यवन्ध्या वन्ध्येव कामिनी ।। ७१५ ॥ अतोऽत्यायासमुक्तोऽपि तल्लीनो निवृतेर्नरः । यः साम्यभोजनं दत्ते पोषणं स भवेद् वरः ।। ७१६ ॥ तत्त्वज्ञानं शमः स्थैर्य साम्ये हि युगपत् त्रयम् । विद्यादीनां फलं साक्षाद् दृश्यते तेन.तत् कुरु ॥ ७१७ ।। यदाहुमहात्मानःप्रणिहन्ति क्षणार्धन साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः ॥ ७१८ ।। वीतरागं इदि ध्यायन् वीतरागो यथा भवेत् । .. मुक्त्वाऽखिलमपध्यानं भ्रामरं ध्यानमाश्रय ।। ७१९ ॥ स्थाने याने जनेऽरण्ये सुखे दुःखे तथा मनः । अभ्यस्य वीतरागत्वे लयलीनं यथा भवेत् ॥ ७२० ॥ बद्धमाबाध्यते मुक्तमग्रहं स्यात् ततो बुधैः। . . १ वृद्धः । २ अभ्यासं कुरु ।
२७.
.
.