________________
२९.४
श्रीपार्श्वनाथचरितेअथ दन्तप्रभोन्मिश्रस्वतनूकान्तिभिः प्रभुः । गङ्गा-यमुनयोश्चङ्गसङ्गमश्रियमुद्वहन् । २५८ ॥ गिरा योजनगामिन्या सर्वमाषागुणस्पृशा । त्रिलोक्यालादिमाधुर्यजुषैनां देशनां व्यधात् ।। २५९ ॥
(युग्मम् ) अहो ! भव्याः ! श्रयित्वाऽन्तर्मुखीभावं मनोदशा। निरीक्ष्याऽसारमुज्झित्वा कुरुध्वं सारसंग्रहम् ।। २६० ॥ यतःक्रोधवाडवदुर्दर्श मानपर्वतदुर्गमे । मायाप्रपञ्चनकान्ये लोभावर्तभयङ्करे ॥ २६१ ॥ जन्म-मृत्यु-जरा-रोग-शोक-दुःखजलैभृते । इन्द्रियेच्छामहावातोद्भूतचिन्तोर्मिसङ्कले ॥ २६२ ॥ अस्मिन्नपारे संसारपारावारे शरीरिणाम् । महारत्नमिवाऽनयं मानुष्यमतिदुर्लभम् ।। २६३ ।। तत्राऽपि विजयानां स्यात् शतं षष्टयाऽधिकं तथा । भरतैरवतक्षेत्रदशकं सर्वसङ्ख्यया ॥ २६४ ॥ इत्येवं कर्मक्षेत्राणां स्यात् सप्तत्यधिकं शतम् । प्रतिक्षेत्रं च तत्राऽप्यनार्याणां खण्डपञ्चकम् ।। २६५ ॥ षष्ठं खण्डं भवत्यार्य प्रायो म्लेच्छाद्यधिष्ठितम् । तत्राऽप्यनार्यका देशा धर्मसामग्यभावतः ॥ २६६ ॥ तदेवं सुकुलोत्पत्तिर्दीर्घमायुररोगिता । धर्मेच्छा सुगुरोर्योगः सामग्रीयं सुदुर्लभा ।। २६७ ॥ प्रमादपञ्चक-स्तम्भ-मोह-शोकादिकारणैः। लब्ध्वाऽप्यधन्या मानुष्यं न लभन्ते हितं श्रुतम् ॥२६८॥ हितं श्रुत्वाऽपि कस्याऽपि मतिधर्मे प्रजायते । नहि शुक्तिषु सर्वासु मेघाम्भो मौक्तिकीभवेत् ॥ २६९ ॥ धर्मः शर्मलताकर्ता हर्ता भवनवाऽऽपदाम् ।