SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः। २७१ अज्ञानादेवमुक्तं यच्छस्त्रमात्रोपजीविभिः । सोढव्यं तत् त्वया विद्वन् ! सेवकोऽसि क्षमानिधेः ॥२२०॥ श्रीपार्थ नन्तुमेष्यामस्तवाऽनुपदमेव हि । इति संबोध्य सत्कृत्य तं दूतं विससर्ज सः ॥ २२१ ॥ स्वमीशं चाऽवदन्नाथ ! त्वयाऽऽसीत् किमिदं कृतम् ? । अधुनाऽप्याश्रय क्षिप्रं श्रीपार्श्व विश्ववत्सलम् ॥ २२२ ॥ यस्य जन्ममहं चक्रुः सेन्द्राः किल सुराऽसुराः । दधन्ते पतिभावश्च कस्तेन सह ते कलिः ? ॥ २२३ ॥ गर्जन्तं मेघमुद्वीक्ष्य प्रोच्छलन् शरभो यथा । विनश्यति तथा मा भूस्त्वं पार्थे दर्पमुद्वहन् ॥ २२४ ।। सूर्य-खद्योतयोः सिंह-शशयोस्तायंकाकयोः। हस्तिकुन्थ्योरिवाऽत्यन्तं भेदः पार्श्वभवादृशोः ॥ २२५ ॥ किश्चेदं मे चरैः शिष्टं पार्श्वस्यारोहणाय यत् । इन्द्रः प्रैषीद्रयं सास्त्रं समातलिमभूस्पृशम् ॥ २२६ ॥ कण्ठे तदधुना न्यस्य कुठारं पार्थमाश्रय । आज्ञां मन्यस्व येन स्या अभीरिह परत्र च ॥ २२७ ॥ विमृश्य यवनः प्रोचे साध्वहं बोधितस्त्वया । अनाजडधीरस्माद्रक्षितोऽन्ध इवाऽवटात् ।। २२८ ॥ इत्युक्त्वा सर्वसामन्तमण्डलेश्वरसंयुतः। कण्ठे परश्वधं बध्वा यवनः पार्श्वमभ्यगात् ॥ २२९ ॥ निवासोद्यानमासाद्य प्रभोः सैन्यं समुद्रवत् । निरीक्ष्य मृगवत् त्रस्यन् प्रासादद्वारि सोऽगमत् ॥ २३०॥ वेत्रिणा विज्ञपय्याथ सभायां स प्रवेशितः। प्रभुणा मोचितस्कन्धपरशुस्तं दूरतोऽनमत् ॥ २३१॥ ऊर्ध्वस्थः प्राञ्जलिश्चैवमुवाच जगतां पतिम् । १ कथितम् । २ क्रियापदमेतत् । ३ कूपाद्गाद्वा ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy