SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः । अथ स्थानेऽनुरागस्ते संमतोऽयं विधेरपि ॥ १६८ ॥ किन्तु धैर्य प्रपद्यखेति संबोध्य सखीजनः । निन्ये वेश्मनि तां पार्श्व ध्यायन्तीं सर्वदिग्गतम् ॥ १६९ ॥ ( युग्मम् ) earsal for स्वामी के सामान्याऽस्मि मानवी ? । दुर्लभोऽयं पतिर्नूनमित्यार्त्या साऽऽनशेऽभितः ।। १७० ॥ वामकामवशात्तस्या जगन्निर्वापकादपि । पार्श्वात्तापज्वरः सोऽभूद्यत्पुरश्चन्दनं शिखी ।। १७१ ॥ तत्स्वरूपमथो सख्यस्तस्याः पित्रोर्व्यजिज्ञपन् । जातहर्षौ च तौ पुत्र्याश्वासनायेत्यवोचताम् ।। १७२ ॥ साधु पार्श्वकुमारोऽयं जगत्त्रयशिरोमणिः । आत्मानुरूपः पुत्र्या मे वरो वत्रे सचेतसा ।। १७३ ॥ मनोरथोsपि नो मन्दभाग्यानां जायते महान् । । पिक्या एव न वायस्या वाञ्छाप्याम्रद्रुमे भवेत् ॥ १७४॥ पार्श्वेनैव तदुद्वाहः कार्यः पुत्र्या ध्रुवं मया । विद्या कन्या च सत्पात्रे नियोज्या दीर्घदर्शिभिः ॥ १७५॥ इत्थं पितृवचः श्रुत्वा सखीभ्यः साऽतुषत्तराम् । आशायष्ट्याsनया चित्तमवाष्टभ्नाच्च किञ्चन ॥ १७६ ॥ तथापि तस्थौ सा मुक्ताहारभूषा सखीष्वपि । निर्ममा मौनिनी किश्चिद् ध्यायन्ती योगिनीव हि ॥ १७७॥ एवं तां विधुरां वीक्ष्य निश्चिक्येऽदः प्रसेनजित् । प्रेषयिष्याम्यमुं पुत्रीमधिपार्श्व स्वयंवराम् ॥ १७८ ॥ तच्चाज्ञासीत् कलिङ्गादिदेशेन्द्रो यवनाभिधः । उद्धतः परिषद्येवं जगौ च भ्रकुटीमुखः ॥ १७९ ॥ मयि सत्यत्र कः पार्श्वः स यो वोढा प्रभावतीम् । तावत्प्रेसनजित् कोऽयं योऽन्यस्मै तां प्रदास्यति १ ॥ १८० ॥ किं वाऽस्त्वेष ग्रहीष्ये तां स्वेन वाऽहं यतः परम् । २६७.
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy