________________
तृतीयः सर्गः ।
२२३ मन्त्री प्राहाऽऽकृतावस्यां राक्षसी कर्म किं भवेत् । ततो विचार्य कर्तव्यं स्वामिना यद्यथोचितम् ॥ ८८४ ।। पृष्टश्च श्वपचो राज्ञा प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजाऽमुं रासभानयनेऽब्रवीत् ।। ८८५ ॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यानरः परवशः खलु ?॥ ८८६ ॥ विचार्य कार्यमाचर्यमिनि मन्त्रि-शुकादिभिः। वार्यमाणोऽपि तां राजा खरमारोपयद् द्रुतम् ।। ८८७ ॥ अहो ! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोऽब्रवीत् । राजन् ! विज्ञापनामेकां शृणु नीत्यनुयायिनीम् ।। ८८८ ॥ राज्ञोचे ब्रूहि रे ! स्वैरं कीरः प्रोवाच यद्यसौ । सुतारा राक्षप्ती स्यात् तद् विशाम्यग्नि पुरस्तव ॥८८९॥ सदैन्यं प्राह सर्वोऽपि समालोकः शुकस्य गीः। अस्तु प्रमाणमामेति राज्ञाऽप्यूचेऽनुरोधतः ॥ ८९० ॥ सोत्साहं प्राह कीरोऽपि मन्त्रिन् ! कारय तच्चिताम् । तथा तेन कृते कीरः स्नात्वाऽगच्छचितां प्रतिम् ।। ८९१ ॥ ततो दिग्नायकानाह यद्येषा राक्षसान्वया । भवेद् नृपसुता तन्मां प्रदहत्वाशु हव्यवाद् ॥ ८९२ ॥ इत्युक्त्वा पश्यवामेव तेषां गतभयः शुकः। झम्पामदाच्च विध्यातोऽग्निश्चास्थादक्षतः शुकः ॥ ८९३ ॥ आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ८९४ ॥ मन्त्र्यूचे नाथ ! मन्येऽहं मान्त्रिकस्य विजृम्भितम् तत् केनाऽप्यपदेशेन मान्त्रिकोऽयं विसृज्यताम् ।। ८९५ ।। तथेमां रासभादाशु समुत्तारय सम्पति । इत्युक्तो मन्त्रिणा भूपः सविस्मयमदोऽवदत् ॥ ८९६ ॥ किं कुर्मः किमु जानीमः कस्येदं कैतवं महत् ।