SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः। १८५ हिंसा-ऽलीक-पर-द्रव्य-नारी-द्रोहमयं तमः। प्रणश्यति विवेकार्कात् तदस्ते तु विजृम्भते ॥ ३९१ ॥ श्रूयते भरतश्चक्री विवेकेन पुरा क्षणात् । राज्यपङ्कनिप्रग्नोऽपि प्राप पारं भवोदधेः ।। ३९२ ॥ अविवेकात् पुनर्मत्स्यस्तण्डुलोऽन्यतिमिवलम् । . ग्रासााऽन्तर्मुहूर्तायुर्नरकं याति सप्तमम् ॥ ३९३ ।। इत्यादिगदितैस्तस्य लावण्यादिगुणेन च । तुष्टेन सुमती राज्ञा सर्वत्राऽस्खलितः कृतः ॥ ३९४ ॥ अन्यदा देवतादिष्टदोषोदयवशादसौ। दृष्ट्वैकान्ते भूपहारं चलचित्तस्तमग्रहीत् ॥ ३९५ ॥ संगोप्यैतं हृतं यावत् सशङ्कस्तरलेक्षणः । प्रयातुमुद्यतस्तावद् विवेकेनाश्रितः क्षणात् ॥ ३९६ ॥ अचिन्तयच्च धिगहो ! यन्मया करवर्तिनि । राज्ये सराजके विश्वनिन्दितं कर्म निर्ममे ॥ ३९७ ॥ अहो ! चौर्यसमं नान्यत् पृथिव्यामस्ति भीषणम् । येनाहं राजपूज्योऽपि रङ्कादपि सभीः कृतः ॥ ३९८ ॥ इति व्याहारकेणेव विवेकेन निवर्तितः। हारं मुक्त्वा यथास्थाने स्तेयत्तिमपाकृत ॥ ३९९ ॥ अथ लावण्यपुण्याङ्गो राज्ञीभिः सस्पृहं सदा । . वीक्ष्यमाणोऽन्यदा राजपन्या स्नेहेन भाषितः ॥ ४०० ॥ सुमतिः कुमतीभूय तत्र गन्तुं प्रवृत्तवान् । यावत् तावद् विवेकेन बन्धुनेव निबोधितः ॥ ४०१।। अहहा ! मे महामोहो भोगसौस्थ्येऽपि यद्विभोः । प्रेयस्यां मातृकल्पायां सविकारं मनोऽजनि ॥ ४०२ ।। परस्त्रीसङ्गिनोऽमुत्र नरकोऽत्र शिरश्छिदा । अयशश्च यथाऽहल्यासङ्गिनः स्वःपतेरपि ॥ ४०३ ॥ १ विवेकार्काऽभावे । २ तिमिर्मत्स्यः । ३ इन्द्रस्याऽपि ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy