SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीपार्श्वनाथचरिते के शब्दा वाचकाः, खान्तं ब्रूहि किं णान्तमिच्छसि १ ॥ २२४ अर्थिनां का सदा चिते का दग्धा कपिना पुरा १ । इक्षुयष्टेः किमिच्छन्ति किंच हंसस्य सुन्दरम् १ ।। २२५ ।। सुकंवीनां वचः कीदृग् ! शुकेन विषमे कृते । इति प्रश्ने यदा राज्ञी नाऽवदद् मूढमानसा || २२६ ॥ एक द्विसर्ववर्णानां परिपाटीक्रमेण सः । शुक एवोत्तरं चक्रे ईहालङ्कारसङ्गतम् ।। २२७ ॥ हितोपदेशपरमं किञ्चित् पठ सुभाषितम् । इति राज्ञ्याऽन्यदा पृष्टः कीरः प्राह निशम्यताम् ||२२८|| सुपरीक्ष्य कृतं कार्य सुविमृश्योदितं वचः । इन्द्रियाणि सुदान्तानि विकुर्वन्ति कदापि न ॥ २२९ ॥ चित्तमार्जव संपन्नं वचो मधुरिमाश्चितम् । वपुर्विनयनम्रं च न भवत्य महात्मनाम् || २३० ॥ मुsaः क्रोधो यथाकालावधि व्रतम् । प्रतिपन्नं पुनलोंके महतां जीवितावधि ।। २३१ ॥ स्वश्लाघा परनिन्दा च मत्सरो महतां गुणे । असंबन्धप्रलापित्वमात्मानं पातयन्त्यधः ।। ।। २३२ ॥ अपरद्रोहकं वाक्यं प्रसन्ना वदनद्युतिः । मानसं श्रुतगम्भीरं नरमूर्ध्व नयन्त्यमी || २३३ || यथा कोsपि पुरा भूपः कारयामास पण्डितैः । देशान्तरressनीतत्रिकपालीपरीक्षणम् ॥ २३४ ॥ तत्रैकस्याssहितं कर्णे सूत्रं वक्त्रेण निर्ययौ । तस्य मूल्ये कर्पदोऽभूद् येनासौ यत् श्रुतं लपेत् ॥ २३५ ॥ द्वितीयस्य पुनः कर्णे क्षिप्तं कर्णेन निर्गतम् । १ कमला नाऽवदत् तदा ॥ एषोऽपि पाठः । २ क्रमश उत्तराणिई, हा, अलम्, कः, आरः, सम्, कवर्गे खस्य अन्तभूतो गकारः टवर्गे णस्याऽम्ते ईहा, लङ्का, रसम्, गतम्, ईहा -ऽलङ्कारसं गतम् । तकारः,
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy