________________
श्रीनाभेयगृहे महेभ्यजगडूवत साधुसंसेविते ॥ २॥ अभूतां तत्पुत्रौ सुखिधनसुखो हंसनृपतिः
प्रियायुक्तावेतौ दिवसुखसखौ धर्मरसिकौ । तयोः पुर्याऽऽग्रायां *ख-युग-निधि-सोमे सुशरदि
न्यधत्त श्रीपाच जिनमतरतो हंसमहिपः ॥ ३ ॥ तयोः पन्यौ क्रमेणाऽऽस्तां नवली-नवलाभिधे । धर्मकर्मप्रवाणे ते भर्तृभक्तिपरे वरे ॥ ४ ॥
*हंसेन हंसता तेन चैत्यं सीमन्धरप्रभोः । + लोका-ऽक्षि-रस-भूम्यब्दे उदधार्यर्गले पुरे ॥ ५ ॥. मा तत्सूनुश्चन्द्रपालाहो मुनिमानसहंसति । पुत्रो धनसुखस्याभूच्छोगमल्लो विभूतिमान् ॥ ६ ॥ अभूत् तस्योरुवंशस्य भार्या चुन्नीति संज्ञया । दयां दधाना दीनेषु संघभक्तिं वितन्वती ॥ ७ ॥ तत्पुत्रो वृद्धशाखायामुपकेशगणे गुणी। वैदगोत्रो लसच्छ्रीको लक्ष्मीचन्द्रो विराजते ॥ ८ ॥ केचिद् दानविधौ बलिप्रभृतयोऽभूवन् दकाराप्रियाः __केचित् क्षुद्रतयाऽभवंश्च कपिलादास्यादयो नप्रियाः । धर्माऽधर्मजकर्मणोविधिविधौ भूत्वाऽपि दा-नप्रियो __ यः कीर्तिमतुलामलब्ध भुवि यत् तल्लक्ष्मिचन्द्रोऽद्भुतम् ॥९॥ पाताले मर्त्यलोके सुरपतिभवने सागरे भूधरेऽपि ।
यत्कीर्त्या व्याप्नुवत्या चिति-जडपटलं सर्वमेकीकृतं यत् । तस्माद् वेदान्तवादी भ्रमयुतमतिकोऽनाप्तवस्तुस्वरूपः
सर्व चैकस्वरूपीति निगदनपरः सत्य एवैष किन्न ? ॥१०॥ श्रीमानकब्बरधरापतिरेव जात
अच्युत्वाऽयमस्ति सदयो जिनवाक्यसेवी । प्राप्याऽऽगमद् विजयधर्ममुनीन्द्ररूपं * विक्रमसंवत्सरे, १९४० । । विक्रमवर्षे, १९२७ । .