________________
2. कत्थकली-पुराणानां कांचित् कथामेव आधारीकृत्य मुद्रा-प्रधानम् इदं नृत्यमस्ति । 3. कत्थक-मुग़ल-कालेऽस्य प्रसारोऽभवत् । श्री कृष्णस्यैव कथा अस्याधारः । 4. मणिपुरी-मणिपुरमेव अस्य उद्गमस्य स्थानम् । सामूहिक नृत्यमेव अस्य वैशिष्ट्यम् । __ इदमपि श्री कृष्णस्य कथामेव आधारीकरोति ।
GOOGOVER
5. ओडिसी-उड़ीसा-प्रदेशः अस्य उद्गमस्य स्थलम् । देवदासीनां नृत्यमिदं देवालयेषु एव विकसितमभवत् । अद्यत्वे नृत्य-नाटिकानां प्रसारः बहुशः दृश्यते । विश्व-विश्रुतः उदयशंकरः एवास्ति अस्य प्रकारस्य प्रवर्तकः । नृत्य-नाटिकायां काऽपि प्रियंकरा कथा नृत्येन उपस्थाप्यते।
शब्दार्थाः
नृत्यम् कला
॥
हर्षः
= नाच
कला = खुशी = अधिकता
प्रकट करना प्रकाशन तरीका
नाच = पहला
॥
अतिरेकः प्र + कटय अभिव्यक्तिः प्रकारः नर्तनम् आदिम् प्रस्फुटम्
॥
(dance) (art) (happiness) (excessiveness) (to show) (manifestation) (manner) (dance) (first) (obvious) (to be delighted) (folk dance)
॥
स्पष्ट
॥
॥
: खुश होना
लोकनृत्य
लोकनृत्यम्
॥
48