________________
प्रशंसितारोऽभवन् । तस्य यशः सर्वत्र प्रासरत् । अनेकें जनाः तस्य भक्ताः अभवन् । तस्य उपदेशानां सारोऽस्ति एषः
निर्भयः भव । तेजस्वी भव । श्रद्धावान् भव । कर्मयोगी भव । दरिद्रदेवः भव । राष्ट्रदेवः भव ।
दक्षिण भारते समुद्रस्य मध्ये पर्वते तस्य मन्दिरमस्ति । अत्रैव सः तपोऽकरोत् । मन्दिरमिदं न प्राचीनम् । 1970 तमे वर्षे अस्माकं राष्ट्रपतिः तस्य उद्घाटनमकरोत् ।
शब्दार्थाः
पूर्व
वयस्
स्नातकः
परलोकः
सभा
स्पर्शः
समाधिः
समाप्त तपस् संस्कृतिः
प्रचारः भाषणम्
= पहला
आयु
स्नातक
परलोक
सभा
= छूना समाधि
||||||||||
=
=
|| || || || || || ||
=
=
=
समाप्त
तपस्या
संस्कृति
יי
प्रचार
भाषण
88
(earlier)
(age)
(graduate)
(the other world)
(meeting)
(touch)
(trance, meditation)
(finished)
(penance)
(culture)
(propagation)
(speech)
क